________________
E
ve - .. . . .
भगवतीसत्रे कालगाय नीलए य लोहियगा य हालिदगां य सुकिल्लए य२२ सिय कालगाय नीलगा य लोहियगे य हालिदगे य सुक्षिल्लए य२३, सिय कालगाय नीलगाय लोहियो य हालिदए य सुकिल्लगा य२४, लिय कालगा य नीलगाय लोहियगे य हालिदगा य सुविकल्लए य२५, लिय कालगा य नीलगा य लोहियगा य हालिदगे य सुविकल्लए य२६, एए पंच संजोगे णं छव्वीसं भंगा भवंति । एवमेए सपुवावरेणं एक्कगदुयगतियगचउक्कगपंचगलंजोएहिं दो एक्कतीसं भंगलया भवंति। गंधा जहा सत्तपएसियस्त, रसा जहा एयस्लेव वन्ना, फासा जहा चउप्पएसियस्स ॥सू०६॥ - छाया-अष्टप्रदेशिकः खलु भदन्त ! स्कन्धः पृच्छा, गौतम ! स्यात् एकवर्ण:० यथा सप्तपदेशिकस्य यावत् स्यात् चतुःस्पर्शः प्रज्ञप्ता, यदि एकवर्ण:०, एवम् एकवर्ण-द्विवर्ण-त्रिवर्णा यथैव सप्तप्रदेशिके । यदि चतुर्वणः स्यात् कालच नीलच लोहितश्च हारिद्रश्च १, स्यात् कालश्च नीलश्च लोहितश्व हारिद्रा २, एवं यथैव सप्तप्रदेशिके यावत् स्यात् कालाश्च नीलाश्च लोहिताश्च हारिद्रश्च १५, स्यात् कालाश्च नीलाश्च लोहितांश्च हारिद्राश्च १६, एते पोडश भङ्गाः । एवमेते पञ्च चतुष्क संयोगाः, एवमेते अशीतिभङ्गाः८०। यदि पञ्चवर्णः स्यात् कालश्च नीलश्च लोहितश्च हारिद्रश्च शुक्लश्च १, स्यात् कालश्च नीलश्च लोहितश्च हारिद्रश्च शुक्लाश्च २, एवमेतेन क्रमेण भंगा चारयितव्याः यावत् स्यात् कालश्च नीलाश्च लोहिताश्च हारिद्राश्च शुक्लश्च १५, एपः पञ्चदशो भङ्गः । स्यात् कालाश्च नीलश्च लोहितश्च हारिद्रश्च शुक्लश्च १६, स्यात् कालाश्च नीलश्च लोहितश्च हारिद्रश्च शुक्लाश्व १७, स्थात् कालाश्च नीलश्व लोहितश्च हारिद्राश्च, शुक्लश्च १८, स्यात् कालाश्च नीलश्च लोहितश्च हारिंद्राश्च शुक्लाश्च १९, स्यात् कालाश्च नीलश्च लोहिताश्व हारिद्रश्च शुक्लश्च २०, स्यात् कालाश्च नीलश्च लोहिताश्व हारिद्रश्च शुक्लश्च २१, स्थात् कालाश्च नीलश्च लोहिताश्च हारिद्राश्च शुक्लश्च २२, स्यात् कालाश्च नीलाश्च लोहितश्च हारिद्रश्च शुक्लश्च