________________
प्रमेयचन्द्रिका टीका श०१८ ३०५ सू०४ अलुरकुमार विकुर्वणानिरूपणम्
५५
देवे' तत्र खल एकोऽसुरकुमारी देवः 'उज्जुयं विउन्निस्सामीति उज्जयं विउ' ऋजुकं - सरलं विलक्षणरूपादिकं विकुर्विष्यामीति ऋजुक विकुर्वते - विकुर्वणां करोति, 'बँक विव्विस्सामीति वकं विउन्त्र' वक्रं विकुर्विष्यामीति वक्रं विकुर्वते । तत्रैोरकुमारो देवः यदाऽहं विलक्षणं रूपं धारयिष्यामीत्याकारकं संकलं करोति तवः संकल्पकरणानन्तरमेव तादृशं रूपादिकं करोतीतिभावः, 'जं जहा इच्छतं तहा विउन्बई' यद् यथा उच्छति तत् तथा विकुर्वते यद् वस्तु येनैव रूपेण कर्तुं यदेच्छति तद्वस्तु तदैव तेनैव रूपेण संपादयतीत्यर्थः । ' एगे असुरकुमारे देवे उज्जयं विउन्निस्सामीति वक विउव्वर' एकोऽसुरकुमारी देवः भंते ! असुरकुमारा' हे भदन्त ! दो असुरकुमार ' एगंसि असुरकुमा· रावासंसि ' एक ही असुरकुमारावास में 'असुर कुमार देवत्ताए' असुरकुमारदेवरूप से 'उववन्ना' उत्पन्न हुए हों । 'तत्थ णं एगे असुरकु मारदेवे ' इनमें एक असुरकुमारदेव 'उज्जुवं विव्विस्सामीति उज्जुयं faraar' मैं सरल विलक्षणरूपादिकों की विक्रिया करूं' ऐसा जब विचार करता है तब ही वह सरलरूप में विलक्षण रूपादिकों की चिक्रिया करता है और जब 'वकं विउविस्सामीति वकं विउब्वाइ' में ar विक्रिया करूं ऐसा विचार करता है तो वक्र विक्रिया करता तात्पर्य ऐसा है कि जब उनमें का एक असुरकुमारदेव ' मैं विलक्षणरूप को धारण करू' 'ऐसा संकल्प करना है तब ही संकल्प करने अनन्तर ही तादृश रूपादिक कर लेता है । 'जं जहा इच्छइ तं तहा विउव्व इस प्रकार वह जिस वस्तुको जिसरूप से करना चाहता है वह उसी रूप असुरकुमारा' असुरकुभारे। 'एसि असुरकुमारावासंसि मे ४ असुरकुभारावासभा "असुरकुमारदेवत्ताए" असुरकुमार हेवपणाथी "उववन्ना" ઉત્પન્ન थथा होय " तत्थ णं एगे असुरकुमारदेवे" तेमां मेड मसुरडुभार हेव "अज्जुयं विउव्विस्सामीति अज्जुयं विउब" हुं सरसविक्षय ३५ વિગેરેની વિક્રિયા કરૂ જ્યારે એવે વિચાર કરે છે, ત્યારે તે ત્યાં જ સરલ રૂપે જુદા જુદા પ્રકારના રૂપાદિકાની વિક્રિયા કરે છે. અને જ્યારે "कं विविस्सामी ति वंकं विउव्वइ" हु १४ विडिया ४३ शेवे। वियार रे ત્યારે તે વક્ર વિક્રિયા કરે છે કહેવાનું તાત્પય એ છે કે-જ્યારે તેએ પૈકી એક અસુરકુમાર દેવ “હું” વિલક્ષણ રૂપ ધારણ કરૂ ” એવે વિચાર કરે છે, ત્યારે તે પ્રમાણે વિચાર કર્યાં પછી તરત જ તેવા પ્રકારના રૂપ વિગેરે ખનાવી से छे. "जं जहां इच्छ" तं तदा विव्वइ" मे रीते ते ने वस्तुनेले ३५थी ४२वा ४२छे छे, ते ते ३५थी ते वस्तुने मनावी से छे, “एगे असुरकुमारेदेवे उज्जुयं विउस्सामीति वकं विवह" तथा जीले ने असुरसुभार देव है,