________________
२४
भगवती सूत्रे
हारिद्रश्च शुक्लश्च १५, स्यात् कालाश्व नीलाश्च लोहितश्च हारिद्रश्च शुक्लश्च १६ । एते पोडशभङ्गाः एवं सर्वम् एते एकक - द्विक- त्रिक-चतुष्क - पञ्चकसंयोगेन द्वे षोडश भङ्गशते भवतः । गन्धा यथा चतुष्यदेशिकस्य, रसा यथा एतस्यैव वर्णाः, स्पर्शा यथा चतुष्पदे शिकस्य ||० ५||
टीका- 'एसए मंते । खंधे कइवन्ने कइगंधे कइरसे कइफासे पण्णसे ? सप्तपदेशिकः खलु भदन्त ! स्कन्धः कतिवर्णः कतिगन्धः कतिरसः कतिस्पर्धा: प्रज्ञप्तः, सप्तमदेशाः परमाणोऽवयवतया विद्यन्ते यस्य स्कन्धस्यावयविनः स सप्तप्रदेशिकः स्कन्धस्तस्मिन् कियन्तो वर्णास्तिष्ठन्ति, कियन्तो गन्धाः कियन्तो रसाः कियन्तथ स्पर्शाः इति प्रश्नः, भगवानाह - 'जहा पंचपएसिए जाव सिय फासे पत्ते' यथा पश्च प्रदेशिको यावत् स्यात् चतुःस्पर्श: मज्ञतः, तथाहि - स्या
१.
'एलिए णं भंते ! खंधे कहबन्ने कहगंधे कहर से' इत्यादि । 3. टोकार्थ- इस सूत्र द्वारा लुत्रकार ने सप्तप्रदेशिक स्कन्ध में कितने वर्ण गंधादिक होते हैं इस विषय का विचार किया है इसमें सबसे पहले गौतम ने प्रभु से ऐसा पूछा है- 'सत्तपएलिए णं भते । खंधे कहबन्ने कहगंधे, कइरसे, कइफाले पण्गले ?' हे भदन्त । जो स्कन्ध सप्तप्रदेशिक हैं जिसमें अवयवरूप से सात ही प्रदेश विद्यमान हैं अर्थात् जो सात प्रदेशों के संयोग से जन्य है- उसमें कितने वर्ण, कितनी गंधे कितने रस और कितने स्पर्श विद्यमान रहते हैं ? इस प्रश्न के उत्तर में - प्रभु ने कहा है- 'जहा पंचपरलिए जान सिय चाफले पन्नत्ते' हे 'गौतम'। जिस प्रकार पंचप्रादेशिक स्कंध यांत कदाचित चार स्पर्शो
f
बोला होता कहा गया है उसी प्रकार से यह सप्तप्रदेशिक स्कन्ध भी योवंत कदाचित् चार स्पर्शो वाला होता है ऐसा कहा गया है इस
'सतपरमिए भवे ! खंधे कइबन्ने कांधे कइर से ' इत्याहिટીકા”—આ સૂત્રથી સૂત્રારે સાત પ્રદેશવાળે "ધ કેટલા વીવાળા ડાય છે ? કેટલા ગધાવાળા હાય છે ? યાદિ વર્ણન કર્યું છે. अ'अ'धभां गौतम स्वाभीमे मे पूछ् छे है - 'सत्तपए सिए णं भवे । खंधे - इवन्ने ? कहगंधे कइरसे, कइफासे पण्णत्ते १' हे भगवन् ने सुध सात प्रदेशवाणी
છે, એટલે કે જેમાં અવચવરૂપે સાત જ પ્રદેશા રહેલા છે. અર્થાત્ જે સાત પ્રદેશાના સયાગથી બનેલેા છે-તેમાં કેટલાવી છે? કેટલા ગધા છે ? કેટલા રસે છે ? અને કેટલા સ્પર્શી છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે— 'जहाँ पंचपरखिए जाव सिय चउफासे पन्नत्ते हे गौतम पांय प्रदेशवाणी “કોઈવાર ચાર સ્પીવાળા હાવાનુ કહેવામાં આવ્યું છે,
મને જે રીતે યાવત્
ܐ