________________
-
प्रमेयचन्द्रिका टीका श०१८ ३०५ सू०२ असुरकुमाराणां भिन्नत्वे कारणनि० ४६ कारणम् ? इत्यसुरकुमारभेदविपये प्रश्नः, भगवानाह-'एव चेत्र एवमेव-नारकवदेव तथाहि-असुरकुमारा द्विविधास्तत्रैको मायिमिथ्यादृष्टयुपपन्ना, अपरोऽमायिसम्यक दृष्टयुपपन्नः, तत्र यः माथिमिथ्यादृष्टयुपपन्नः स महाकर्मतरी महाक्रिय तरो महसवतरो महावेदनतरव, यः खलु अमायि सम्यग्दृष्टयपपन्नः सोऽल्पकर्मतरोऽल्पक्रियतरोऽल्पास्त्रतरोऽल्पवे इनतरश्च भवति । मापि मिथ्याष्टित्वा मायिसम्यग्दृष्टित्वरूपकारणभेदेन उभयोरेका समुत्पन्नत्वेऽपि भेदो भवतीति भगवत उत्तरमिति । 'एवं एगिदियवज्जं जाव वेगाणिया' एवमेकेन्द्रियविकले. न्द्रियवर्ज यावद् वैमानिकाः एवमेकेन्द्रियविकलेन्द्रियजीवान् वर्जयित्वा चैमानिकान्तजीवानामपि परस्परं भेदो ज्ञातव्यः । 'एगिदियविकले दियवज्' इति एकेन्द्रियविकलेन्द्रियजीवा मायिमिथ्यादृष्टयो भवन्ति किन्तु अमायि सम्यग्दृष्टहै ? इसके उत्तर में प्रभु कहते हैं एवं चेव' हे गौतम! असुरकुमार दो प्रकार के होते हैं। एक मायिमिथ्यादृष्टयुपपन्नक और दूसरा अमा. यिसम्यग्दृष्टयुपपानक इनमें जो मायिमिथ्यादृष्टयुपपन्नक असुरकुमार है वह महाकर्मतर महाक्रियातर, महाआरबतर होता है तथा जो अमायिसम्यग्दृष्टयुपपन्नक असुरकुमार है वह अल्पकर्मतर, अल्प. क्रियातर, अल्पआस्रवतर और अल्पवेदनतर होता है। इस मायिमिथ्याष्टित्वरूप और अमायिसम्यग्दृष्टित्वरूप कारण के भेद से दोनों के एक ही जगह उत्पन्न होने पर भी भेद हो जाता है । 'एवं एगदियविगलिंदियवज्ज जाय वेमाणिया' इसी प्रकार से एकेन्द्रिय विझलेन्द्रिय जीवों को छोडकर वैमानिक तक के जीवों में भी परस्पर तम वाम शु. १२५१ ना तरमा प्रमु छ है-"एवं चैव" 8 ગૌતમ અસુરકુમારે બે પ્રકારના હોય છે. તે પિકી એક માથી મિથ્યાષ્ટિ પણાથી ઉત્પન્ન થવાવાળે અને બીજો અમારી સમ્યગૂદષ્ટિપણાથી ઉત્પન્ન થવા વાળ હોય છે. તે પૈકી જે માયી મિથ્યાષ્ટિથી ઉત્પન્ન થવાવાળે અસુરકુમારદેવ છે, તે મહાકર્મવાળે મહાઢિયાવાળો મહાઆશ્ચવવાળો અને મહાદનવાળે હિય છે. તથા જે અમાથી સમ્યગ દાણથી ઉત્પન્ન ઘવાવાળે અસુરકુમારદેવ છે. તે અપકર્મવાળે, અપકિથાવ , અહ૫ આસવવાળે, અને અલ્પવેદન વાળા હોય છે. આ મચી મિથ્યાદષ્ટિપણરૂપ કારણના ભેદથી બને એક જ स्थणे ५-न येसा 4 छतi 45 लय छे. "एवं एगिदियविगलंदियवर्ज" "जाव वेमाणिया" मे २२ मेन्द्रिय, विन्द्रिय छान छोडी भानि સુધીના માં પણ અન્યમાં ભેદ સમજ. એકેન્દ્રિય અને