________________
'भगवती सूत्रे -
लोहियहालिद्देसु, कालगलोहियसुलिल्लेसु, कालगहालिद्दसुकिलेसु७, नीलगलोहियहालिद्देसु७, नीलगलोहियसुकिल्लेसु सत्तभंगा । एवमेष तियासंजोगे सचरिभंगा ७० । जइ चउवन्ने सिय कालए य नीलए लोहियए हालिइए य१, सिय कालए य नीलए य लोहियrय हालिदगाय २, लिय कालए य नीलए य लोहिया य हालिए य३, लिय कालस्य नीलगाय लोहियगेय हालिद गेय४, सिय कालगा य नीलए य, लोहियए य हालिदए य५, एए पंचभंगा । लिय कालस्य नीलएय लोहियए य सुकिलए य एत्थ वि पंचभंगा । एवं कालगनीलगहालिदसुकिल्लेसु वि पंचभंगा५, कालगलोहियहालिद्दसुविकल्लएसु वि पंचभंगा नीलगलोहियहालिद सुल्लिएसु वि पंचभंगा ५, एवमेए चउक्कसंजोएणं पणवीसं भंगा २५ । जह पंचवन्ने कालए थ नीलए य लोहियए य हालिए य सुक्किलए य । सव्वमेए एक्कगदुयगतियगच उत्रकपंच संजोएणं ईपालं मंगलयं भवइ गंधा जहा उप्पएलिया रसा जहा वन्ना फासा जहा च उप्प एसियस्स सू. ३।
छाया -- पञ्चमदेशिकः खलु भदन्त ! स्कन्धः कतिवर्णः कतिगन्धः कतिरसः कतिस्पर्शः प्रज्ञष्ठः यथाऽष्टादशराने यावत् स्यात् चतुःपर्शः प्रज्ञतः । यदि एकवर्णः एकवर्णद्विवर्षो ययैव चतुःपदेशितः । यहि त्रिणः स्यात् कालो. नीलो लोहिन १, स्यात् कालो नीलो लोहिताश्च २, स्यात् कालो नीलाश्च लोहितश्व ३, स्यात् कालो नीलाश्च लोहिताश्च ४, स्यात् कालाश्च नीलश्च लोहितश्च ५, स्यात् कालाञ्च नीलश्च लोहिताञ्च २, स्यात् कालाश्च नीलाश्च लोहितश्च ७ स्यात् कालत्र नीलश्च हारिद्रश्च - अवि सप्तभङ्गाः ७ । एवं कालनन्दशुक्छेषु सप्तभङ्गाः । कालकोस्तिहारिद्रेषु सम्यमनाः ७ । कृष्णलोहित शुक्लेषु सप्तभङ्गाः ७ । कालहारिद्र्शुक्छेषु सप्तभङ्गाः ७ । नीललोहितहारि
·
६३६