________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सु०३ पञ्चप्रदेशिकस्कन्धनिरूपणम्
દય
कत्वविवक्षणात्, अथवा वचन प्रस्तावे संघातविशेषभावेन भेदविशेषभावेन युगपत्तदुभयविशेषभावेन वा तस्यैकत्वानेकत्ववित्रक्षणाच्च, अपेक्षाभेदमादाय एकवचनान्ता बहुवचनान्तस्य वा एकवचनान्तता इति न भवति भङ्गानां कश्चिद्विरोध इति भावः || २ |
अथ पञ्चदेशिक वक्तव्यतामाह - 'पंचपरसिए णं भंते इत्यादि, मूलम् - पंचपएसिए णं भंते! खंधे कइवन्ने कइगंधे कइरसे कइफासे पण्णत्ते ? जहा अहारलमसए जाव सिय चउफासे पन्नत्ते, जइ एगवन्ने एगवन्नदुवन्ना जहेव चउप्पएसिए, जइ तिवन्ने सिय कालए नीलए लोहियए य१, सिय कालए नीलए लोहियगायर, सिय कालए नीलगाय लोहियए य३, सिय कालए नीलगाय लोहिया ४, सिय कालगाय नीलए य लोहियए य५' सिय कालगा य नीलएय लोहियगा य६, सिय कालगा य नीलगा य लोहियएय७, सिय कालए नीलए हालिइएय । एत्थ वि सत्तभंगा७ । एवं कालगनीलगसुकिल्लएसु, सन्तभंगा । कालग
अनेक प्रदेशों में अवगाहना के वश से देश में एकत्व और अनेकव की विवक्षा की गई अथवा - कथन के प्रस्ताव में संघात विशेषभाव को अथवा भेदविशेषभाव को या युगपत् तदुभयविशेष भाव को लेकर उसमें एकत्व एवं अनेकत्व की चित्रक्षा हो जाती है इस कारण अपेक्षा भेदको लेकर बहुवचनान्त में एकवचनान्तता और एकवचननान्त में बहुवचनान्तता बन जाती है इसलिये इनको लेकर भङ्गों का यह कथन विरोधयुक्त नहीं हो सकता है || सू० २ ॥
રૂપ ધર્મવાળા દ્રવ્યથી અથવા એક અનેક પ્રદેશેામાં અવગાહના ના વશથી દેશમાં એકપણા અને અનેકપશુાની વિવક્ષા કરેલ છે. અથવા કથનના પ્રસ્તાવમાં સઘાત (સમૂહ) વિશેષ ભાવને અથવા ભેદ વિશેષ ભાષને અથવા એકી સાથે તદ્રુભય વિશેષ ભાવને લાઈને તેમાં એકપણાની અને અનેકપણાની વિવક્ષા થઈ જાય છે તેથી એકવચનાદિથી કહેલ આ ભંગાનું કથન વિરાધ वाणु हो रातु नथी, तेभ समभवु - ॥ सू० २ ॥