________________
___ प्रमेयचन्द्रिका टीका श०१८ ३८५ सू०२ असुरकुमाराणा भिन्नत्वे कारणनि०,४१ ' अनन्तरममुरकुमारादीनां विशेषः कथित इति विशेषाधिकारादेव इदमप्याहदो मंते ! नेरइया एगसि' इत्यादि।
मूलम्-दो भंते! नेरइया एगलि नेरइयावासंलि नेरइयत्ताए उववन्ना तत्थ गं एगे नेरइए महाकम्सतराए चेव जाव महावेयणतराए चेव, एगे नेरइए अप्पकरमतराए चेव जाव अप्पवेयणतराए चेव से कहमेयं भंते! एवं? गोयमा! नेरइया दुविहा पन्नता, तं जहा मायिमिच्छादिट्टि उबबन्नगाय अमाथि सम्मदिदि उववन्नगा य । तत्थ जे जे से मायिमिच्छादिद्धि उववन्नए नेरइए ले गं महाकस्मतराए चेव जाव महावेयणतराए चेव, तत्थ गंजे से अमायि सम्मदिष्ट्रि उववन्नए नेरइए से णं अप्पकम्मतराए व जाव अप्पयणतराए चेव। दो भंते! असुरकुमारा० एवं 'वेव। एवं एगिदियविगलिंदिय वज्जं जाव वेमाणिया।सू०२॥
छाया-द्वौ भदन्त ! नैरयिकौ एकस्मिन् नैरयिकावासे नैरयिकतया उपपन्नौ, तत्र खल्लु एको नैरयिका महाकर्मतरश्चैव यावत् महावेदनतरश्चैद, एको नैरयिकोऽल्पकर्मतरश्चैव यावद् अल्पवेदनतरश्चैव तत् कथमेतद् भदन्त ! एवम् ? गौतम ! नैरयिकाः द्विविधाः प्रज्ञप्ता: तघया माथिमिथ्यादृष्टयुपपन्नकाश्च अमायिसम्यग्दृष्टयुपपन्नकाश्च । तत्र खलु यः स मायिमिथ्यादृष्टयुपपन्नको नैरयिकः स खलु महाकर्मतरश्चैव यावत् महावेदनतरश्चैव, तन खलु यः सोऽमायिसम्यग्दृष्टयुपपन्नको नैरयिकः स खल अल्पकर्मतरश्चैत्र शव अल्पवेदनतरश्चैव । द्वौ भदन्त ! अमुरकुमारौ० एदमेव । एवम् एकेन्द्रियविकलेन्द्रियवर्ज यावद् वैमानिका।मु०२॥ व्यता प्रासादीयत्व अप्रासादीयत्व आदि के सम्बन्ध में समन लेना चाहिये । प्रश्नवाक्य और उत्तरवाक्य इन दोनों का अनुसंधान पहिले जैसा कर लेना चाहिये ॥ १॥ વિગેરેના સંબંધમાં સમજી લેવું. આ બનેના પ્રશ્ન વાક્ય અને ઉત્તરવાક્યનું અનુસંધાન પહેલા અસુરકુમાર દેવના સંબંધમાં કહ્યા પ્રમાણે-કહી લેવું સૂ. છે
भ०६
mmer-men-Immmmmspmmmmmm
m mw--