________________
भगवतीसूत्रे
नीलश्च १, स्यात् कृष्णश्च नीलाश्च २, स्यात् कृष्णाश्च नीलश्च ३, स्यात् कृष्णाश्च नीलाश्च ४, स्यात् कृष्णश्च लोहितश्च अत्रापि चत्वारो भगाः, स्यात कृष्णश्च हारिद्रश्च ४, स्याव कृष्णश्च शुक्लश्च ४, स्यात् नीलश्च लोहितश्व४, स्यात् नीलश्व हारिद्रश्च ४, स्यात् नीलश्च शुक्रश्च ४, स्यात् लोहितश्च हारिद्रश्च ४, स्यात् लोहितश्च शुक्लश्च ४, स्यात् हारिद्रश्च शुक्लश्च ४, एमे ते दश द्विकसंयोगा भङ्गार, पुनश्चत्वारिंशत् ४० । यदि त्रिवर्णः स्यात् कृष्णश्च नौलश्च लोहितश्च १, स्यात् कृष्णश्च नीलश्च लोहिताश्च २, स्यात् कृष्णश्च नीलाश्च लोहितश्च ३, स्यात् कृष्णाश्च नीलश्च लोहितश्च४, एते मगाश्चत्वारः ४ा एवं कृष्णनीलहारिद्रभङ्गाश्चत्वारः४, कृष्णनीलशुक्लैभङ्गाश्चत्वारः ४, कृष्णलोहितहारिनैश्चत्वारो भङ्गाः ४, कृष्णलोहितशुक्लैश्च वारो भगाः ४, कृष्णहारिद्रशुक्लैमगाश्चत्वारः ४, नीललोहितहारिद्रैः भङ्गाश्चत्वारः नीललोहित शुक्लै भङ्गाश्चत्वारः ४, नीहारिद्रशुक्लै भङ्गाश्चत्वारः ४, लोहितहारिद्रशुक्लैमाश्चत्वारः ४ । एवमेते दशत्रिसंयोगाः, एकैकसंयोगे चत्वारो भङ्गाः सर्वे ते चत्वारिंशदभंगा:४० । यदि चतुर्वर्णः स्यात् कृष्णश्च नीलश्च लोहितश्च हारिद्रश्च १, स्यात् कालश्च नीलश्च लोहितश्च शुक्लश्च२, स्थात् कालच नीलच हारिद्रश्च शुक्लश्च३, स्यात् कालश्च लोहितश्च हारिद्रश्च शुक्लश्च ४, स्यात् नीलश्च लोहितश्च हारिद्रश्च शुक्लश्च ५। एवमेते चतुष्कसंयोगे पश्चभङ्गाः। एते सर्वे नवविर्भङ्गाः। यदि एकगंध: स्यात् सुरभिगन्धः स्यात् दुरमिगन्धय । यदि द्विगन्धा स्यात् सुरभिगन्धः दुरभिगन्धश्च। रसा यथा वर्णाः। यदि द्विस्पर्शः यथैव परमाणुपुद्गलः ४। यदि त्रिस्पर्श: सर्वः शीवो देश: स्निग्धः देशो रूक्षः १, सर्वः शीतः देशः स्निग्धा देशा रूक्षाः २, सर्वः शीवो देशाः स्निग्धाः देशो रूक्षः ३, सर्वः शीतः देशाः स्निग्धाः देशा रूक्षा:४, सर्व उष्णः देश: स्निग्धा देशो रूक्षः, एवं मगाश्चत्वारः४। सर्वः स्निग्धः देश: शीत: देश उष्णः । सो रक्षः देशः शीतो देश उष्ण: ४, एते त्रिस्पर्श पोडशभङ्गाः १६ । यदि चतु:स्पर्शः देश: शीतो देश उष्णो देशा स्निग्धः देशो रूमः १, देशः शीतो देश उष्णो देश स्निग्धो देशा रूक्षाः २, देशः शीतो देश उष्णो देशाः स्निग्धाः, देशो रूक्षः ३, देशः शीतो देश उष्णो देशाः स्निग्धाः देशा रूक्षाः ४, देशः शीतो देशा उष्णाः देशः स्निग्धो देशो रूक्षः ५, देशः शीतो देशा उष्णाः देशः स्निग्धो देशा रूक्षाः ६, देशः शीतो देशा उप्णाः देशाः स्निग्धाः देशो रूक्षः ७, देशः शीतो देशाः उष्णाः देशाः स्निग्धाः देशा
रूक्षा ८, देशाः शीताः देश उष्णो देशः स्निग्धो देशोरूक्षः ९, एवमेते चतुः __स्पर्श पोडश भङ्गा भणितव्याः यावदेशाः शीता देशा उष्णाः देशाः स्निग्धाः
देशाः लक्षाः, सर्वे एते स्पर्शेषु त्रिंशद्भङ्गाः ॥ २॥