________________
६१०
भगवती सूत्रे
इति । धर्मास्तिकायस्य पर्यायशब्दानभिधाय तद्विरोधिनोऽधर्मास्तिकायस्य पर्या यशब्दान् दर्शयितुमाह- 'अधम्मत्थि' इत्यादि, 'अधम्मत्थिकायस्स णं भंते ।" अधर्मास्तिकस्य खलु भदन्त ! धारणात् धर्मस्तद्विपरीतोऽधर्मः जीवपुद्गलानां स्थित उपकारीत्यर्थः अधर्मश्वास अस्तिकायश्च प्रदेशराशिरित्यधर्मास्तिकायः, तस्य धर्मास्तिकायस्य खलु भदन्त ! 'केवइया अभिवयणा पत्ता ' कियन्ति अभिवचनानि - पर्यायाः प्रज्ञप्तानि इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अणेगा अभिवयणा पन्नत्ता' अनेकानि अभिचचनानि प्रज्ञप्तानि 'तं जहा ' तद्यथा 'अधम्मे वा' अधर्म इति वा, 'अधम्मत्थिकाए पादक हैं वे सब धर्म के साधर्म्य को लेकर इस धर्मास्तिकाय के पर्यायचाची शब्द से व्यवहृत किये गये हैं ऐसा जानना चाहिये इस प्रकार से धर्मास्तिकाय के पर्याय शब्दों का कथन करके अब सूत्रकार तद्विरोधी अधर्मास्तिकाय के पर्याय शब्दों को दिखलाते हैं - इसमें गौतम ने प्रभु ले ऐसा पूछा है - 'अधम्मस्थिकायस्स णं भंते ! केवइया अभिघयणा पण्णत्ता' हे भदन्त अधर्मास्तिकाय के जो कि जीव और पुदूगलों को ठहरने में सहायक होता है पर्यायवाची शब्द कितने कहे गये हैं ? अधर्मरूप जो अस्तिकाय प्रदेशराशि है वह अधर्मास्तिकाय है धर्म से यह विपरीत स्वभाववाला होता है इस प्रश्न के उत्तर में प्रभु कहते हैं- 'गोमा ! अणेगा अभिवयणा पण्णत्ता' हे गौतम ! अधर्मास्तिकाय के पर्यायवाची शब्द अनेक कहे गये हैं । तं जहा' - जैसे 'अधम्मेइ वा' अधर्म 'अधम्मस्थिकाइ था' अधर्मास्तिकाय 'पाणीइचाएद वा' प्राणाપ્રતિપાદન કરવાવાળા જેટલા શબ્દો છે, તે તમામ ધમાઁથી અધમ પણાથી મા ધર્માસ્તિકાયના પર્યાયવાચી શબ્દ રૂપે વ્યવહાર કરેલ છે. તેમ સમજવુ',
આ રીતે ધર્માસ્તિકાયના પર્યાયશબ્દાનુ કથન કરીને હવે સૂત્રકાર અધર્માસ્તિકાયના પર્યાયવાચી શબ્દાનુ કથન કરે છે. તેમાં ગૌતમ સ્વામીએ अलुने गयेवु पूछे छे - 'अधम्मत्थिकायस्स णं भंते ! केवइया अभिवयणा ત્તા' હું ભગવન્ અધર્માસ્તિકાયના કે જે જીવ અને પુદ્ગલેને રહેવામાં સહાયક હાય છે, તેના પર્યાયવાચક કેટલા શબ્દો છે? અધમ રૂપ જે અસ્તિ કાય-પ્રદેશરાશિ છે તે અધર્માસ્તિકાય છે ધ'થી એ ઉલટા સ્વભાવવાળુ’ होय छे. गौतमस्त्राभीता सा प्रश्नमा उत्तरमा प्रभु अगा अभिवयणा पण्णत्ता' हे गौतम! अधर्मास्तिडायना पर्यायवाची शब्दो म छे 'तंज' ते या प्रमाणे छे. 'अघम्मे वा' धर्भ' 'अधमत्थिकाएइ
- 'गोयमा !