________________
भगवती कियन्ति अभिवचनानि मज्ञप्तानि ? गौतम ! अनेकानि अभिवचनानि प्रज्ञप्तानि तद्यथा-जीव इति वा जीवास्तिकाय इति वा प्राण इति वा भूत इति वा सवइति वा विज्ञ इति वा चेता इति वा जेता इति वा आत्मेति वा रङ्गणमिति वा हिण्डुक इति वा पुद्गल इति वा मानव इति वा कर्ता इति वा विकः इति वा जगत् इति वा जन्तुरिति वा योनिरिति वा स्वयम्भूरिति वा सशरीर इति वा नायक इति वा अन्तरात्मा इति वा यानि चान्यानि अभिवचनानि तथाप्रकाराणि सर्वाणि तानि यावदभिवचनानि । पुद्गलास्तिकायस्य खलु भदन्त ! पृन्छा ? गौतम ! अनेकानि अभिवचनानि प्रज्ञप्तानि तद्यथा-पुद्गल इति वा पुद्गलास्तिकाय इति वा परमाणुपुद्गल इति वा द्विपदेशिक इति वा त्रिप्रदेशिक इति वा यावद् असंख्येय. मंशिक इति वा अनन्तमदेशिक इति वा यानि चान्यानि तथा प्रकाराणि सर्वाणि सानि पुद्गलास्तिकायस्याभिवचनानि । तदेवं भदन्त । तदेवं भदन्त ! ॥सू० २॥
॥विंशतितमशते द्वितीयोद्देशकः समाप्तः। टीका-'धम्मत्थिकायस्स गं भंते ! धर्मास्तिकायस्य खल्नु भदन्त ! 'केवइया अभिवयणा पन्नत्ता' कियन्ति अभिवचनानि प्राप्तानि अभिधायिकानि वचवचनानि-शब्दा इति अभिवचनानि धर्मास्तिकायस्य कतिपर्यायशब्दा इत्यर्थः, उत्तरमाइ-'गोयमा!' इत्यादि, 'गोयमा' हे गौतम ! 'अणेगा थभिवयणा
अव सूत्रकार अभी २ कहे गये धर्मास्तिकायादिकों के एकार्थकगमों का पर्यायवाची शब्दों का कथन करते हैं इसमें गौतम ने प्रभुसे ऐसा पूछा है-'धम्मस्थिकायस्सणं भंते ! केवड्या अभिवयणा पनत्ता' इत्यादि।
टीकार्थ-धम्मत्थिकायस्त णं भंते ! केवड्या अभिवयणा पन्नत्ता' हे भदन्त ! धर्मास्तिकायद्रव्य कि जो गतिशील जीव और पुद्गलों के चलने में सहायक होता है अभिधायक शब्द कितने कहे गये हैं ? धर्मास्तिकाय के पर्याय शब्द कितने हैं ? उत्तर में प्रभु ने कहा-'गोयमा!
હવે સૂત્રકાર પૂર્વોક્ત કહેવામાં આવેલ ધર્મારિતકાય વિગેરેના એક અર્થ વાળા ગામના પર્યાયવાચક શબ્દનું કથન કરે છે.
'धम्मत्यिकायस्स णं भते । केवइया' त्याह ___ -'धम्मत्थिकायस्स णं मते ! केवइया अभिवयणा पण्णत्ता' गौतम સવામી પ્રભુને એવું પૂછે છે કે-હે ભગવન ધમસ્તિકાય દ્રવ્ય કે જે ગતિ, શીલ, જીવ અને પુદ્ગલેને ચાલવામાં સહાયક હોય છે તેના અભિધાયક શબ્દ-પર્યાયવાચક) કેટલા કહેવામાં આવ્યા છે એટલે કે ધર્માસ્તિકાયના પર્યાયવાચક કેટલા શબ્દ કહેવામાં આવ્યા છે તેના ઉત્તરમાં પ્રભુ
2-8-'गोयमा! अणेगा अभिवयणा पन्नत्ता' हे गौतम पारितायना