________________
भगवती सूत्रे
४८०
बंधंति' प्रत्येकशरीरं बध्नन्ति न तु मिलित्वा, 'पत्तेयं सरीरं वंधित्ता' प्रत्येकम् - एकैकशः शरीरं वद्ध्वा 'तओ पच्छा आहारेति वा' ततः पश्चात् प्रत्येकशः शरीर बन्धनानन्तरम् 'आहारेति वा' आहरन्ति वा आहारपुद्गलान् गृह्णन्ति 'परिणामे ति वा' परिणमयन्ति आहृतपुद्गलान् 'सरीरं वा वंबंवि' शरीर वा बन्धन्ति उपभोगायेति । 'सिं णं भवे ! जीवाणं तेषां खलु भदन्त ! जीवानाम् 'कइ लेस्साओ पन्नताओ' कति लेश्याः मज्ञप्ताः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे tar ! ' साओ पन्नताओ' तिस्रो लेश्याः प्रज्ञप्ताः - कथिताः, भेदत्रयमेव दर्शयति - तं जहा ' तद्यथा 'कहलेस्सा' कृष्णलेश्या 'नीललेस्सा' नीललेश्या 'काउलेस्सा' कापोतिकलेश्या । ' एवं जहा एगूगसिमे लए तेडकाइपाणं' एवं यथा एकोनविंशतितमशते तेजस्कायिकानां जीवानां विषये कथितं तथैव इहापि द्रष्टव्यम् कियत्पर्यन्तमे कोनविंशवितमशतकीयतृतीयो - रहकर ही आहार करते हैं और आह्वन पुलों को एकेक २ रूप में रहकर ही जुदे २ होकर ही - परिणामाते हैं मिलकर नहीं परिणमाते है इस प्रकार वे मिलकर एक शरीर का बन्ध नहीं करते हैं किन्तु जुदे २ होकर ही उपभोग के निमित्त प्रत्येक शरीर का बन्ध करते हैं ।
अब गौतम प्रभु से ऐसा पूछते हैं- तेसि णं भंते ! जीवाणं कहलेसाओ पगत्ताओ' हे इन्त ! इन जीवों के कितनी लेहयाएं कही गई है ? उत्तर में प्रभु ने कहा है- 'तओ लेस्साओ पन्नताओ' हे गौतम! इन जीवों के ३ श्याएं होती हैं । 'तं जहा' जैसे 'कण्हलेस्सा, नीललेरसा, काउलेस्सा' कृष्णलेश्या, नीललेहया, कापोतिकले 'एवं जहा एगूण विसहमे सए ते काइयाणं' जैसा कथन १९ वे शतक में तेजस्कायिकों के આહાર કરેલા પુદ્ગલેાને એક એક રૂપે રહીને જ અર્થાત્ જુદા જુદા રહીને જ પરિણુમાવે છે. એક સાથે મળીને પરિણુમાવતા નથી. એ રીતે તે એક સાથે મળીને એક શરીરના અધ કરતા નથી પરંતુ જુદા જુદા રૂપે થઈને પ્રત્યેકના જુદા જુદા શરીરના અધ કરે છે
हुवे गौतम स्वाभी अलुने मे पूछे छे - ' तेसि णं भंते ! जीवाणं कइलेस्साओ पण्णत्ताओ' हे भगवन् ते कवाने ऐटली सेश्या थे। होय छे ? तेना उत्तरमा अलु छे - 'तओ लेहसाओ पण्णताओ' हे गौतम! मा लवाने त्रशु येश्याम। होय छे. 'तं जहा' - तेना नाम था अभाऐ है. 'कण्हलेस्सा, नीललेला, काउलेम्घा' धृष्णुद्देश्या, नीतझेश्या भने यति बेश्या, "एवं जहा एगूणवीस इमे सए देउकाड्यानं' मोजणी सभा शतम्भां તેજસ્કાયિકાના સબંધમાં જેવુ કથન કરવામાં આવ્યુ છે. તેજ પ્રમાણેનુ