________________
प्रमेयचन्द्रिका टीका श०२० उ०१ सू०१ द्वीन्द्रियनामकप्रथमोद्देशनिरूपणम् ४७९ 'तओ पच्छा' ततः पश्चात् साधारणशरीरग्रहणानन्तरम् 'आहारेति वा परिणामेंति वा सरीरं वा बंधति' आहरन्ति वा-आहारं कुर्वन्तीति वा परिणमयन्ति वाआहतपुद्गलानां परिणामं कुर्वन्ति वा शरीरं वा बध्नन्ति पश्चाविशिष्टशरीरं तज्जीवग्राह्य गृह्णन्तीति वेत्यर्थः । भगवानाह-'णो इण?' इत्यादि, 'जो इणद्वे सम' नायमर्थः समर्थः, हे गौतम ! मिलिता अनेके द्वीन्द्रिया जीगः एक शरीरं नोपभोगाय गृह्णन्तीति भावः । तदा किं कुर्वन्ति तत्राह-बेइंदियाणं' इत्यादि, 'बेइंदियाणं पत्तेयाहारा' द्वीन्द्रियाः खलु प्रत्येकाहाराः द्वीन्द्रियजीवाः संभूय नाहरन्ति किन्तु एकैक एव आहारं कुर्वन्तीत्यर्थः ‘पत्तेयपरिणामा' प्रत्येकपरिणामाः एकैकश एवं आहृतपुद्गलानां परिणामं कुर्वन्तीत्यर्थः 'पत्तेयसरीरं होकर उस साधारण शरीर का 'बंधित्ता' पन्ध करके 'तो पच्छा' उसके याद-साधारणशरीर को ग्रहण करने के अनन्तर 'आहारेति वा परिणामें ति वा सरीरं वा बंधति' वे आहार करते हैं क्या ? तथा-माहृत पुगलों को रसादिरूप से परिणमाते हैं क्या? और परिणमाने के बाद फिर विशिष्ट शरीर का बन्ध करते हैं क्या इस प्रश्न समूह के उत्तर में प्रभु कहते हैं 'णो इणटे समढे' है. गौतम ! यह अर्थ समर्थ नहीं है। अर्थात् मिलित अनेक द्वीन्द्रियजीव उपभोग के लिये एक शरीर को साधारण शरीर को-ग्रहण नहीं करते हैं । इसमें कारण क्या है ? तो इसके लिये कहा गया है कि वे-'वेइंदिया णं पत्तयाहारा, पत्तेयपरिणामा, पत्तेयसरीरं बंधंति' दो इन्द्रिय जीव इकट्ठे होकर आहार नहीं करते हैं किन्तु जुदे २ रहकर ही सब स्वतंत्र २ होकर ही-एक २ रूपमें ससकी शछे १ तथा से प्रभारी ४ थधन व साधारण शरीरनु 'वधित्ता' ५५४शन 'तभोपच्छा' त पछी शटके , साधारण शरीर घडए पछी 'आहारेति वा परिणमंति वा सरीरं वा बंधंति' तमे २ ४२ छ ? तथा આહુત પુલોને રસ વિગેરે રૂપે પરિણુમાવે છે? અને એ રીતે પરિણુમાવ્યા પછી વિશેષ પ્રકારના શરીરને બંધ કરે છે? આ પ્રશ્નોના ઉત્તરમાં પ્રભુ કહે छ :-णो इणठे समठे' गौतम! 24॥ अथ परेशम२ नथी अथवा મળેલા અનેક બે ઈદ્રિય જીવો ઉપગ માટે એક શરીરને-સાધારણ શરીરને ગ્રહણ કરતા નથી. તેનું કારણ શું છે? તેમ ગૌતમ સ્વામીના પૂછવાથી तेना उत्तरमा प्रभु के छ ?- बेइंदियाणं पत्तेयाहोरा, पत्तेयपरिणामा, पत्तेय सरीर बंधति' में द्रिय व ४४ थन मा४२ता नथी. ५२तु જુદા રહીને જ એટલે કે એક એક રૂપમાં રહીને જ આહાર કરે છે. અને