________________
प्रमेयचन्द्रिका टीका श०२० उ०१ सू०१ द्वीन्द्रियनामक प्रथमोद्देशनिरूपणम् ४७७ णामपि नानात्वमिन्द्रियेषु स्थितौ च शेतं तदेव । स्थितियथा प्रज्ञापनायाम् । स्याद् भदन्त ! यावत् चत्वारः पञ्च पञ्चेन्द्रिया जीवा एकतः साधारणं, एवं यथा द्वीन्द्रियाणाम् नवरं पड्लेश्याः दृष्टित्रिविधा अपि, चत्वारि ज्ञानानि, त्रीणि अज्ञानानि भजनया, विविधो योगः । तेषां खलु गदन्त ! जीवानाम् एवं संज्ञा इति वा प्रज्ञा इति वा मग इति वा बामिति वा 'वयं खलु आहारमाहराम:, गौतम ! अस्त्येकेपाम् एवं संज्ञा इति वा प्रज्ञा इति वा मन इति वा वागिति वा 'वयं खल्ल आहारमाहरामः । अस्त्येकेपां नो एवं संज्ञा इति यावद् वागिति वा 'वयं खल्ल आहारमाहराम:' आहरन्ति पुनरुते । तेषां खलु भदन्त ! जीवानाम् एवं संज्ञा इति वा यावद् वानिति वा 'वय खलु इष्टानिष्टान् शब्दान , इष्टानिष्टानि रूपाणि, इष्टानिष्टान् गन्धान इष्टानिष्टान् रसान् इष्टानिष्टान् स्पर्शान् मतिसंवेदयाम: ? गौतम ! अस्त्येकेताम् एवं संज्ञा इति वा यावद् वागिति वा 'वयं खलु इष्टानिष्टान् शब्दान् यावत इष्टानिष्टान् स्पर्शान् प्रतिसंवेदयामः, अस्त्ये केपां नो एवं संज्ञा इति वा यावद्यागिति वा 'वयं खलु इप्टानिष्टान् शब्दान् यावत् इष्टानिष्टान् स्पर्शान् 'प्रतिसंवेदपानः' प्रतिसंवेदयन्ति पुनस्ते। ते खल्ल भदन्त ! जीवाः किं प्राणातिपाते उपाख्यान्ति गौतम ! अत्येकका: पाणातिपातेऽपि उपाख्याति यावद् मिथ्यादर्शनशल्येऽपि उपाख्यान्ति । अस्त्येककाः नो प्राणातिपाते उपाख्यान्ति नो मृपावादे यावद् नो मिथ्यादर्शन शल्ये उपाख्यान्ति येषामपि खलु जीवानां ते जीया एवमाख्यायन्ते तेषामपि खल्ल जीवानामपि अस्त्येकवां विज्ञातं नानात्वम् अस्त्येकेषां नो विज्ञातं नानात्वम् उपपातः सर्वतो यावत् सर्वार्थसिद्धा स्थितिष-येन अन्तर्मुहूर्तम् उत्कृष्टेन त्रयस्त्रिंशत् सागरोपमाणि, पट्समुद्घाखाः केवलिवर्जिताः । उद्वर्तनाः सर्वत्र गच्छन्ति यावत् सर्वार्थसिद्धमिति । शेषम् यथा द्वीन्द्रियाणाम् । एतेषां खलु भदन्त ! द्वीन्द्रियाणां यावत्पञ्चेन्द्रियाणां च कतरे कतरेभ्यो यावद्विशेषाधिका वा ? गौतम! सर्वस्तोकाः पञ्चन्द्रियाः, चतुरिन्द्रिया विशेषाधिकाः, श्रीन्द्रिया विशेषाधिकाः, द्वीन्द्रिया विशेषाधिकाः ।वदेव भदन्त ! तदेवं भदन्त ! इति यावद्विहरति ॥सू.१।।
विंशतितमशते मथमोद्देशकः समाप्तः ॥ टीका-'रायगिड़े जा एवं बयासी' राजगृहे यावदेवमवादीत अत्र यावस्पदेन भगवतः समयसरणमभूदित्यारण्य माजलिपुटो गौतम इत्यन्तस्य प्रकरणस्य
अब सूत्रकार सर्वप्रथन द्वीन्द्रिय नामक प्रथम उद्देशे की 'रायगिहे। इत्यादि सन द्वारा वक्तव्यता का कथन करते हैं
रायगिहे जाय एवं बाती इत्यादि ।
હવે સૂત્રકાર સર્વ પ્રથમ દ્વિીન્દ્રિય નામના પહેલા ઉદેશાને પ્રારંભ કરતાં ४९ छ -'रायगिहे जाव एवं बयासी' या