________________
भगवती उवक्खाइजति जाव मिच्छादलणसल्ले वि उवक्वाइजति, अत्थेगइया नो पाणाइवाए उबक्खाइज्जति णो मुला० जाव नो मिच्छादसणसल्ले उवक्खाइज्जति। जेसि पिणं जीवाणं ते जीवा एवमाहिजति, तेलि पिणं जीवाणं अत्थेगइयाणं विनाए नाणत्ते अत्थेगइयाणं णो विषणाए नो नाणत्ते, उववाओसवओ जाब सबटुसिद्धाओ ठिई जहन्नेणं अंतोमुहत्तं उकोसेणं तेत्तीसं सागरोवमाई छस्समुग्घाया केवलिवजा, उवट्टणा सम्बस्थ गच्छंति जाव सबसिद्धति, सेसं जहा बेइंदियाणं । एएसि णं भंते! वेइंदियाणं जाव पंचिंदियाण य कयरे कयरे हिंतो जाव विसेसाहिया वा? गोयमा ! सव्वत्थो वा पंचिंदिया, चउरिदिया बिलसाहिया तिदिया विसेसाहिया, वेइंदिया विसेसाहिया । लेवं भंते! सेवं भंते! ति जाव विहरइ ॥सू०१॥
छाया-राजगृहे यावदेवम् अबादील-स्याद्भदन्त ! यावन् चत्वारः पञ्चद्वीन्द्रिया एकतः साधारणशरीरं वन्नन्ति बना ततः पश्चाद् आइरन्ति वा परिणामयन्ति वा शरीरं वा वनन्ति ? नायमर्थः समर्थः, द्वीन्द्रियाः खलु प्रत्येकाहारा प्रत्येकपरिणामाः प्रत्येकशरीरं वध्नन्ति प्रत्येकशरीरं बद्ध्वा ततः पश्चात् आहरन्ति वा परिणामयन्ति वा शरीरं वा वध्नन्ति । तेषां खतु भदन्त ! जीवानां कति लेश्याः प्रज्ञप्ताः ? गौतम ! तिस्रो लेश्याः प्रज्ञप्ताः तद्यथा-कृष्णलेश्या, नीललेश्या कापोतलेश्याः । एवं यथा एकोनविंशतितमे शते तेजस्कायिकानां यावद्द्वर्तन्ते । नवरं सम्यग्र दृष्टयोऽपि मिथ्यादृष्टयोऽपि नो सम्यग् मिथ्याष्टयः, द्वे ज्ञाने द्वे अज्ञाने नियमतः, नो मनोयोगिनो वचोयोगिनोऽपि काययोगिनोऽपि, आहारो नियमतः पदिशि । तेषां खलु यदन्न । जीवानाम् एवं संज्ञा इति वा, प्रज्ञा इति वा, मन इति वा, वागिति वा, 'वयं खलु इष्टानिष्टान् रसान् इप्टानिष्टान् स्पर्शान् प्रतिसंवेदयामः, ? नायमर्थः सपर्थः प्रतिसंवेदयन्ति पुनस्ते । स्थितिघन्येन अन्तर्मुहूर्तम् , पण द्वादशसंवत्सराणि शेपं तदेव । एवं श्रीन्द्रियाणामपि एवं चतुरिन्द्रिया