________________
प्रचन्द्रिका टीका २०१९ उ०९०१ करणस्त्ररूपनिरूपणम्
ग्घायकरणे सत्तविहे' समुद्घातकरणं सप्तविधम् मारणान्तिकसमुद्घातादारभ्य केवलिसमुद्घातपर्यन्तं समुद्धावानां सप्तविधत्वात् समुद्घातकरणमपि नारकजीवादारभ्य यस्य यादृशं समुद्घातकरणम् तस्य तादृशं समुद्घातकरणं वैमानिकान्तजीवानां वक्तव्यं ज्ञातव्यं चेति । 'सन्नाकरणे चउबिहे' संज्ञाकरणं चतुर्विधम्-आहारसंज्ञाकरणम्-भयसंज्ञाकरणम् मैथुनसंज्ञाकरणम् परिग्रहसंज्ञाकरणम् इत्येवं संज्ञाकरण' चतुर्विधम् तत् नारकादारभ्य वैमानिकान्तजीवानां वक्तव्यं ज्ञातव्यं चेति । 'लेस्साकरणे छव्बिहे' लेश्याकरणं पच्विधम् कृष्ण - नीलकापोतिकतैजस-पद्म- शुक्लभेदात् लेश्याः पह भवन्तीति अतो लेश्याकरणमपि पहू
४५९
की सत्ता के अनुसार होता है 'समुग्धाय करणे सत्तविहे पन्नन्ते' समुद्रघातकरण सात प्रकार का कहा गया है मारणान्तिक समुद्घात से लेकर केवलिसमुद्घात तक ७ समुद्घात होते हैं, यह समुद्घातकरण भी जिस जीव को जो समुद्घात होता है उसीके अनुसार उस जीव को होता है इस प्रकार यह समुद्घातकरण नारकों से लेकर वैमानिकान्त जीवों को होता है ऐसा जानना चाहिये 'सन्नाकरणे चउच्चिहे' आहार संज्ञाकरण, भयसंज्ञाकरण, मैथुनसंज्ञाकरण और परिग्रहसंज्ञाकरण के भेद से संज्ञाकरण चार प्रकार का होता है यह संज्ञाकरण नारक से लेकर वैमाfreeran जीवों को होता है 'लेस्साकरणे छवि हे० ' कृष्ण, नील, कापोतिक, तैजस, पद्म और शुक्कलेश्या के भेद से लेश्याकरण ६ प्रकार
'मुग्धा करणे सत्तविहे पण्णत्ते' समुद्घात र सात प्रहारना उस छे. તે આ પ્રમાણે છે. વેદના૧ કષાયર મારણાન્તિર ૩ વૈક્રિય૪ આહારકપ તૈજસ સમ્રુદ્ધાત† કેવલીયમ્રુધ્ધાત॰ મારણાન્તિક સમુદ્દાતથી આરંભીને કેલીસમુદ્ઘાત સુધીના સાત સમુદ્લાતા હૈાય છે. આ સાતળુ સમુદ્દાત પણ જે જીવને જે સમુદુધાત કહ્યા હોય છે. તે અનુસાર તે તે જીવને હાય છે. આ રીતે આ સમુદ્ધાત કરણ નારકાથી આર’ભીને વૈમાનિક સુધીના જીવાને હાય છે. તેમ સમજવુ, 'सन्नाकरणे चढठिविहे' आहार संज्ञा४२षु भयसंज्ञाहर] मैथुनस ज्ञा४२षु मने પરિગ્રહ સ’જ્ઞાકરણ એ રીતના ભેદથી સંજ્ઞાકરણ ચાર પ્રકારનુ` કહેલ છે. આ सौंज्ञाश्णु नार४थी भाररौंलीने वैमानि सुधीना लवाने होय छे. 'लेस्साकरणे विहे०' ष्णु, नीस, यति, तेन्स यद्म भने शुभ्सना लेहथी बेश्या ४२ પણ છ પ્રકારનું' કહેલ છે. આ વેશ્યાકરણ પણ જ્યાં જેટલી વૈશ્યા હોય તે મન