________________
भगवतीसूत्रे ४५८ एकेन्द्रियाणां भाषाया अभावादिति भावः । 'मणकरणे चउबिहे' मनाकरणं चतुविधम् , सत्यमनःकरणम् , असत्यमन:करणम् सत्यमृषामनाकरणम् असत्यमृषामनाकरणम् इत्येवं मनःकरणं चतुर्विधम् एतदपि मनाकरणं यस्य जीवस्य यादृशं मनःकरणं विद्यते तस्य तादृशमेव नारकादारभ्य वैमानिकान्तजीवानाम् एकेन्द्रियविकलेन्द्रियान् वर्जयित्वा वक्तव्यं तेषां मनसोऽभावात् इति । 'कसायकरणे चउविहे' कषायकरणं चतुर्विधम्-क्रोधकपायकरणं, १ मानकषायकरणम् २ मायाकपायकरणम् , ३ लोभकषायकरणमित्येवं ४ भेदात् कपायकरणं चतुर्विधं भवति इदमपि नारकादारभ्य वैमानिकान्तजीवानां यथाविभाग ज्ञातव्यमिति । 'समुउसके अनुसार उस जीव के वही भाषाकरण होती है । 'मणकरणे बउन्धि' सत्य असत्य मिश्र और व्यवहार मन के भेद से मनाकरण भी चार प्रकार का कहा गया है यह लन करण भी जिस जीव को जैला मन होता है उसी के अनुसार वही मनःकरण उसको होता है इसके कथन में एकेन्द्रिय और विकलेन्द्रियों को तथा असंज्ञिपञ्चेन्द्रियों को छोड़ दिया गया है। अतः नारक से लेकर वैमानिकान्त जीवों का कथन करना चाहिये एकेन्द्रिय और विकलेन्द्रिय को छोडने का कारण उनको मनका नहीं होना है 'कसायकरणे चउविहे' क्रोध, मान, माया और लोभ के भेद से कषायकरण चार प्रकार का कहा गया है, इस प्रकार क्रोधकषायकरण, मानकषायकरण, मायाकपायकरण, और लोभकषायकरण यह चार प्रकार का कषायकरणनारक से लगाकर वैमानिकान्त जीवों के अपनी २ कषायों
'मणकरणे चउबिहे' सत्य, असत्य, मिश्र, भने व्यवहार भनना ભેદથી મનાકરણ પણ ચાર પ્રકારનું કહેલ છે. આ મનકરણ પણ જે જીવને જેવું મન હોય છે, તે જ પ્રમાણે તેવું જ મનઃકરણ તેઓને હોય છે. આ મન કરણના કથનમાં એકેન્દ્રિય અને વિકલેન્દ્રિય તથા અસંશી પંચેન્દ્રિયને છોડવાનું કહેલ છે તેથી નારકથી આરંભીને વૈમાનિક સુધીના જીવોમાં તેનું કથન કરવું જોઈએ. એકેન્દ્રિય અને વિકaन्द्रयान छ। वार्नु ४२६ तमान भनन। ममा छ त छ. 'कसायकरणे चउबिहे' अध, मान, भाया भने वासना सेयी ४ाय ४२५ यार ४ानु કહેલ છે. એ રીતે ક્રોધકષાયકરણ માનકષાયકરણ, માયાકષાયકરણ, અને લેભષાયકરણ, આ ચારે પ્રકારના કષાયકરણ નારકથી આરંભીને વૈમાનિક સુધીના જેને પોતપોતાના કષાયોની સત્તા અનુસાર હોય છે.