________________
३८२
भंगवतीसूत्रे ष्याः एवं पृथिव्यादि जीववदेव द्वीन्द्रियादारभ्य मनुष्यपर्यन्तदण्ड केषु भङ्गानां व्यवस्था ज्ञातव्या सर्वेऽपि भङ्गा भवन्त्येवेति, 'वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा' वानव्यन्तरज्योतिष्कवैमानिका यथा असुरकुमाराः, व्यन्तरादीनां वैमानिकान्तानाम् असुरकुमारवत् चतुर्थो भङ्गो भवति । अयमत्र संक्षेप: नारकाणां द्वितीयो भङ्गः अमुरकुमारादीनां चतुर्थों भङ्गः, पृथिव्यादि मनुष्यान्तानां सर्वेऽपि भङ्गाः विचित्रकर्मोदयात् तथोक्तम्
बीएण उ नेरइया, होति चउत्थेण सुरगणा सव्वे । ओरालसरीरा पुण, सम्वेहि पएहिं भाणियचा ॥१॥ द्वितीये तु नैरयिका भवन्ति चतुर्थे सुरगणाः सर्वे ।
औदारिकशरीराः पुनः सर्वेषु पदेषु भणितव्याः ॥ 'सेवं भंते ! सेवं भंते ! ति तदेवं भदन्त ! तदेवं भदन्त । इति हे भदन्त । यत् देवानुपियेग कथितं तत् एवमेव सत्यमेवेति ॥१० १॥ इति श्री विश्वविख्यातनगद्वल्ल मादिपदभूपितबालब्रह्मचारि 'जैनाचार्य' पूज्यश्री घासीलालबतिविरचितायां श्री "भगवती" सूत्रस्य ममेयचन्द्रिका
ख्यायां व्याख्यायामेकोनविंशतितमशतकस्य चतुर्थो देशकः समाप्तः॥१९-४॥ पृथिवी आदि जीव की तरह ही द्वीन्द्रिय से लेकर मनुष्यपर्यन्त दण्डकों में भङ्गो की व्यवस्था जाननी चाहिये अर्थात् मनुष्यों में सप ही भंग होते हैं 'वाणमरजोइसियवेमाणिया जहा असुरकुमारा' जैसा कथन असुरकुमारों में भङ्ग का चतुर्थभङ्ग होने का किया गया है इसी प्रकार का कथन व्यन्तर देवों से लेकर वैमानिकान्त देवों में समझना चाहिये इसका संक्षेप आशय ऐसा है-नारकों के द्वितीय भङ्गा होता है असुरकुमार आदिको के चौथा भङ्ग होता है पृथिवी आदि से लेकर मनुष्यव्यन्तरों में विचित्रकर्मोदय से सब ही सोलह के सोलह भङ्ग होते हैं। सोही कहा है-'पीएण तु नेरल्या होति' इत्यादि। ઈદ્રિયવાળા જીથી આરંભીને મનુષ્ય સુધીના દંડકમાં ભગેની વ્યવસ્થા સમજવી. અર્થાત્ મનુષ્યમાં બધા જ ભગો સંભવે છે.
____ 'पाणमंतरजोइसियवेमाणिया जहा असुरकुमारा' असुरभाराने म ૪ ચે ભંગ સંભવિત હોવાનું કથન કર્યું છે, તે જ પ્રમાણેનું કથન વ્યન્તર દેથી આરંભીને વૈમાનિક સુધિના દેવામાં સમજી લેવું આ કથનને ટુંકસાર આ પ્રમાણે છે-નારકેને બીજો ભંગ હોય છે. અસુરકુમાર વિગેરેને ચા ભંગ સંભવે છે. શિવકાયિકથી આરંભીને મનુષ્ય અને ચન્તામાં वियित्र यथी तमाम साणे सन डाय छे. तर ४ छ8-'वीएण तु -नेरइया होति' या.
-
-