________________
प्रचन्द्रिका टीका श०१९ उ०४ सू०१ नारकादीनां महावेदनावत्वनि०
૩૮o
1
किम् ? इति प्रश्नः, भगवानाह - 'हंता' इत्यादि । 'हंता सिया' हन्त स्युः हे गौतम | भवन्ति पृथिवीकायिका महास्रववन्तो महाक्रियावन्तो महावेदनावन्तो महानिर्जरावन्त इति एवं जाव सिय भंते ।" एवं यावत् स्युभदन्त ! 'पुढवीका“इयां' पृथिवीकायिकाः 'अप्पासवा अप्प किरिया अप्पवेपणा अप्पनिज्जरा' अल्पास्रा अपक्रिया अल्पवेदना अलरनिर्जराः अत्र यावत्पदेन द्वितीयभंगादारभ्य पञ्चदशान्तभङ्गानां ग्रहणं कर्त्तव्यमिति प्रश्नः, भगवानाह - 'हंस' इत्यादि । 'हंता सिया' इन्त स्युः, हे गौतम! पृथिवीकायिका जीवाः प्रथमभङ्गादारभ्य पोडशभङ्गपर्यन्तभङ्गवन्तो भवन्त्येव किन्तु तेषां परिणते वैचित्र्यात् स तारतम्यानि भवन्तीति षोडशापि भङ्गा लभ्यन्ते इति । ' एवं जाव मणुस्सा' एवं यावत् मनुहै 'हंता, सिया' हां गौतम ! पृथिवोकायिक जो जीव हैं वे महास्रववाले, महाक्रियावाले, महावेदनावाले, और महानिर्जरावाले होते हैं । अब गौतम प्रभु से ऐसा पूछते हैं ' एवं जाव सिय भंते! पुढवीhitया अप्पासवा, अप्पकिरिया, अप्यवेयणा अप्पनिज्जरा' हे भदन्त ! क्या पृथिवीकायिक जीव यावत् अल्प आस्रववाले, अल्पक्रियावाले, अल्पवेदनावाले और अल्पनिर्जरावाले होते हैं क्या ? यहां यावत् पद से द्वितीय भङ्ग से लेकर १५ पंद्रह भङ्गो तक का ग्रहण हुआ है इस प्रकार पृथिवीकायिक जीव प्रथम भङ्ग से लेकर १६ सोलह भङ्ग तक के भङ्गों से युक्त होते हैं यह कथन जानना चाहिये किन्तु ये १६ सोलह भङ्ग उनमें उनकी परिणति की विचित्रता को लेकर तारतम्य सहित होते
1
हैं इस प्रकार ये १६ सोलह भङ्ग वहां पाये जाते हैं । 'एवं जाब मणुस्स ।'
अलु १ छे है-'हंता ! सिया' डा गौतम! पृथ्विायिष्ठ भुवो भडा मासव वाजा, મહાક્રિયાવાળા, મહાવેદનાવાળા અને મહાનિર્જરાવાળા હાય છે. इरीथी गौतम स्वाभी अलुने मेनुं छे छे हैं - ' एवं जाव खिय भंते । पुढी काइया अप्पासा, अपकिरिया अप्पवेयणा अध्पनिज्जरा' हे भगवन् पृथ्वि - કાયિક જીવા યાવત્ અલ્પ આસવવાળા અલ્પ ક્રિયાવાળા, અલ્પ વેદનાવાળા અને અલ્પ નિજ રાવાળા હાય છે? અહિયાં યાવત્ પદથી ખીજા ભગથી આરંભીને ૧૫ પંદર ભંગા સુધીના ભગા ગ્રહણ કરાયા છે. આ રીતે પૃથ્વિકાયિક જીવ પહેલા ભગથી આર.ભીને સેાળે ભગાવાળા હાય છે. એ પ્રમાણેનું કથન સમજવું. પરંતુ આ સેાળ ભગા તેએામાં તેઓની પરિણતિની વિચિત્રતાને લઈને તારતમ્ય સહિત હૈાય છે. આ રીતે સેાળે ભંગ પૃથ્વિ अयि प्रभां स ंभवे छे. 'एवं जाव मणुस्सा' पृथ्विमाथि विगेरेनी प्रेम मे