________________
प्रमेयचन्द्रिका टीका श०१९ उ०४ सू०१ नारकादीनां महावेदनावत्वनि०
ફૈરે
प्रश्नः, भगवानाह - 'गोयमा' इत्यादि । 'गोयमा' हे गौतम! 'णो इणडे समट्टे' नायमर्थः समर्थः महत्वघटितास्त्रवादिमन्तो न भवन्ति किन्तु 'एवं चउत्यो भंगो afrost' एवं चतुर्थो भङ्गो भणितव्यः यथा नारकविषये द्वितीयो मङ्गः कथितः तथाऽत्रासुरकुमारविषये चतुर्थो भङ्गो महास्रवमहाक्रियाल्पवेदनाल्पनिर्जरारूपो वक्तव्यः, ते देवा महास्रवन्तो महाक्रियावन्तश्च भवन्ति विशिष्टाऽविरतियुक्तस्वात् अल्पवेदनाश्च देवा भवन्ति मायेणासातोदयाभावात् अल्पनिर्जराश्च भवन्ति प्रायशोऽश्शुभपरिणामत्वादित्यतश्चतुर्थभंग एव संभवतीति । 'सेसा पन्नरसभंगा पडिसे हे यव्वा' शेषाः पञ्चदशभङ्गा प्रतिषेद्धव्याः चतुर्थभङ्गातिरिक्तक द्वित्रिपञ्चाउत्तर में प्रभु कहते हैं- 'गोयमा । जो इणट्टे समट्टे' हे गौतम | यह अर्थ समर्थ नहीं है । अर्थात् असुरकुमार देव महास्रववाले महाक्रियावाले महावेदनावाले और महानिर्जरावाले नहीं होते हैं । 'एवं उत्थो भंगो भाणिव्वो' जिस प्रकार से नारक के विषय में द्वितीय भङ्ग अनुमत हुआ है उसी प्रकार से यहां पर असुरकुमारों के विषय में महास्रव, महाक्रिया, अल्पवेदना और अल्पनिर्जरा इनसे सहित होने रूप चतुर्थ भङ्ग अनुमत हुआ है अर्थात् असुरकुमारदेव महास्त्रववाले, महाक्रियावाले, अल्पवेदनावाले और अल्पनिर्जरावाले होते हैं । विशिष्ट अविरतिभाव से युक्त होने के कारण ये महास्रववाले एवं महाक्रियावाले होते हैं, तथा प्रायः कर असातावेदनीय कर्म के उदय के अभाव से ये अल्पवेदनावाले होते हैं तथा प्रायः कर अशुभ परिणामवाले होने से ये अल्पनिर्जरावाले होते हैं 'सेसा पनरसभंगा पडिसेहेयच्या '
णों इणट्ठे समट्ठे' हे गौतम! या अर्थ मरोणर नथी. अर्थात् असुरकुभार દેવ મહાઆસ્રવવાળા મહાક્રિયાવાળા અને મહાવેઢનાવાળા અને મહાનિર્જરાवाणा होता नथी. 'एवं चउत्थो भंगो भाणियव्वो' ? रीते नारना सभधभां બીજો ભંગ અનુમત કહ્યો છે, તે જ રીતે અસુરકુમારેાના સબધમાં ‘મહાઆસવ, મહાક્રિયા, અલ્પ વેદના અને અલ્પ નિર્જરાવાળા હાવા રૂપ ચેાથા ભગ સમત થયા છે, અર્થાત્ અસુરકુમાર દેવ મહા આસવવાળા મહા ક્રિયા વાળા અલ્પ વેદનાવાળા અને અલ્પ નિર્જરાવાળા હાય છે, વિશેષ પ્રકારની “અવિરતિ ભ,વવાળા હેાવાને કારણે, તે મહાસવવાળા અને મહાક્રિયાવાળા હાય છે. તથા પ્રાય:આસ્રવ અને વેદનીય કર્મના ઉદયના અભાવથી તે અલ્પવેદનાવાળા હાય છે. તેમ જ ઘશે ભાગે અશુભ પરિણામવાળા હોવાથી तेथे अस्य निरावाजा होय छे, 'सेसा पनरसभंगा पडिसेद्देयन्ना' मा