________________
१६
भगवती सूत्रे
yes जान कलियोगे' तत् केनार्थेन भदन्त । एवमुच्यते यावत् कल्योजः, अत्र यावदेन 'जुम्मे तेओगे दावरजुम्मे' इति त्रयाणां ग्रहणं भवतीति हे भदन्त ! एतेषां कृतयुग्मादिनाम कथमभूत् कश्च तेपामर्थ इति प्रश्नः । भगवानाह - कृतयुम्मा दिपदानामन्वर्थमाविष्कुर्वन्नाह - 'गोयमा !' इत्यादि । 'गोयमा !' हे गौतम! जे णं रासी चउकरणं' यः खलु राशिः चतुष्केण 'अवहारेणं' अग्रहारेण अल्पताकरणेनेत्यर्थः ' अहीरमाणे ' अपहियमाणः 'चउपज्जवसिए' चतुः पर्यवसिनो भवेत् यादृशसंख्या विशेषे चतुः संख्यया विमाजने कृते सति चत्वार एवावशिष्टा भवेयुः तस्य कृतयुग्ममिति नाम भवति यस्मात् राशि विशेषात् चतुर्णा चतुर्णामपहारे कृतेऽन्ते चार एवं अशिष्टाः भवेयुर्यथा पोडराद्वात्रिंशदित्यादि एतस्यैत्र कृत
अब गौतम प्रभु से ऐसा पूछते हैं- 'से केणद्वेण भंते ! एवमुच्चह जाय कलिओगे' हे दन्त । ऐसा आप किस कारण से कहते हैं कि यावत् कल्पोज पर्यन्त चार राशियां कही गई हैं ? यहाँ पर यावत् शब्द से 'जुम्मे भोगे दावरजुम्मे' इन पदों का संग्रह हुआ है पूछने का तात्पर्य ऐसा है कि कृमयुग्मादि ऐसा नाम कैले क्यों हुआ इनका अर्थ क्या है ? इसके उत्तर में प्रभु कहते हैं - हे गौतम | इन कृतयुग्मादिपदों का अन्वर्थ नाम इस प्रकार से है । 'जे णं रासी चउक्कणं अवहारेणं अवहीरमाणे चउपजबसिए' जो राशि चार संख्या से चार से भाजित होकर चार बचे ऐसी होती है वह कृतयुग्म है अर्थात् जिस राशिविशेष में से चार २ कम करते २ अन्त में चार ही बचें उसका नाम कृतयुग्म है । जैसे १६, ३२ इत्यादि संख्या । इन संख्याओं में
હવે ગૌતમ સ્વામી પ્રભુને એવુ પૂછે છે - " से केणणं भंते । एवमुच्चइ जाव कलिओजे" हे भगवन् साथ मे शा अरथी हो छ ! ચાવત્ કહ્યુંાજ સુધી ચાર રાશીયેા કહેવામાં આવી છે ? અહિયાં યાવપદથી
" कडजुम्मे तेयोगे दावरजुम्मे" मा यही श्रड છે કે—કૃતયુગ્મ વિગેરે એ પ્રમાણે નામ કેવી તેના અર્થ શું છે? તેના ઉત્તરમાં પ્રભુ કહે युग्भ तिगेरे पट्टी आ रीते मन्वर्थ थाय छे. "जे णं रासी चउक्कणं अवहारे णं अवीरमाणे चउपज्जवचिए" ? राशी यारनी सध्याथी - थारथी श्रोछा रतां ચાર ખર્ચે છે તે યુગ્મ કૃતયુગ્મ કહેવાય છે. અર્થાત્ જે રાશી.વિશેષમાં ચાર ચાર માછા કરતાં કરતાં છેવટે ચાર જ ખચે તેનું નામ કુતયુગ્મ છે. જેમ કે-૧૬-૩૨ વિગેરે સખ્યા આ સખ્યાઓમાંથી ચાર ચાર રૂમ કરતાં
राया छे पूछवाना हेतु मे
અને
કેમ થયા ? અને
--हे गौतम! या मॄत
રીતે