________________
प्रमेयचन्द्रिका टीका श०१९३०३ सू०४ पृथ्वीकायिकानामवगाहनाप्रमाणनि० ३५३ नो पिट्टा पुढवीकाइयस्स णं गोयमा ! ए महालया सरीरोगाहणा पन्नता । पुढवीकाइए णं भंते! अकंते समाणे केरिलियं वेदणं पच्चणुग्भचमाणे विहरइ गोयमा ! से जहानामए केइ पुरिसे तरुण बलवं जाव निउणसिप्पोवगए एगं पुरिसं जुन्नं जराजज्जरियदेहं जाव दुब्बलं किलंतं जमलपाणिणा मुद्वाणंसि अभिहणिज्जा से णं गोयमा ! पुरिसे तेणं पुरिसेणं जमलपाणिणा मुद्धार्णति अभिहए समाणे केरिसियं वेदणं पच्चणुभवमाणे विहरह ? अणिहं समणाउसो ? तस्स णं गोयमा ! पुरिसस्स वेदनाहिंतो पुढवीकाइए अकंते समाणे एतो अणिटूतरियं चेव अकंततरियं जाव अमणामतरियं चेव वेदणं पच्चणुग्भवमाणे विहरइ ? आउकाइए णं भंते! संघट्टिए समाणे केरिसियं वेदणं पच्चणुब्भवमाणे विहरइ ? गोयमा ! जहा पुढवीकाइए एवंचेव एवं तेउकाइए वि एवं वाउकाइए वि एवं वणस्सइकाइए वि विहरइ । सेवं भंते! सेवं भंते! ति ॥सू० ४ ॥ एगूणवीसमस तईओ उद्देसो समतो
छाया -- पृथिवीकायिकस्य खलु भदन्त ! कियन्महती शरीरावगाहना प्रज्ञप्ता । गौतम ! तद्यथानामकम् - राज्ञश्वा तुरन्त चक्रवर्तिनो वर्णकपेषिका तरुणी वळवती युगवती युवतिरल्पाका वर्णकः यावत् निपुणशिल्पोपगता नवरं चर्मेष्टदुधणमुष्टिसमाहतनिचितगात्रकाया न भव्यये शेषं तदेव यावद्द निपुणशिल्पोपगता तीक्ष्णायां वज्रमय्यां श्लक्ष्णकरिण्यां तीक्ष्णेन वज्रमयेन वर्तकवरेण एकं महत् पृथिवी कायिकं जतुगोलसमानं गृहीत्वा मतिसंहृत्य प्रतिसंहृत्य प्रतिसंक्षिप्य प्रतिसंक्षिप्य यावत् इमामेवेति कृत्वा त्रिसप्तकृत्वः उत्विष्यात् तत्र खलु गौतम ! अस्त्येक के पृथिवीकायिका आदिष्टाः अस्त्येके पृथिवीकायिका नो आश्लिष्टाः अस्त्येक के संघट्टिताः अस्त्येक के नो संघट्टिताः अस्त्येकके परितापिताः, अस्त्ये
०४५