________________
प्रमेयचन्द्रिका टीका श०१९ उ०३ सु०३ पृथ्वीकायिकानां सूक्ष्मत्वनिरूपणम् ३४६ खलु भदन्त ! 'पुढवीकाइयस्स आउकाइयस्स तेउकाइयरस बाउकाइयस्स' पृथिवींकायिकस्याकायिकस्य तेजस्कायिकस्य वायुकायिकस्य 'कयरे काए' कतरः कायो कः कायः एषु चतुर्यु 'सासुहुमे' सर्वनक्षमा 'सव्वमुहुमतराए' सर्वक्ष्मतरका सर्वेभ्यः सूक्ष्म इति सर्वसुक्ष्मा सर्वसूक्ष्मेऽपि अतिशयेन सूक्ष्म इति सर्वसूक्ष्मतर: सर्वसूक्ष्मतर एव सर्वसूक्ष्मतरकः पृथिव्या आरभ्य वाय्वन्तेषु चतुर्यु जीवनिकायेषु अतिशयेन सूक्ष्मः कः ? इति प्रश्ना, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'चाउकाए सबसहुमें' वायुकायः सर्वसूक्ष्मः 'वाउक्काए सबसहुमतरीए' 'वायुकायः सर्वक्ष्मवरकः पृथिव्याशिवायबन्तेषु सर्वापेक्षया वायुरेव सर्वतः सूक्ष्मतर इति भावः २ । 'एयस्सणे भंते !' एतस्य खलु भदन्त ! 'पुढवीकाइयस्स' पृथिवीकायिकरय 'आउकाइयस्स' अफायिकस्य 'तेउकाइयस्स' तेजस्कायिकस्य 'कयरे काए' कतरः कायः एषु त्रिषु का कायः 'सव्वसहुमे' सर्वसूक्ष्मः वीकाइय' हे अदन्त पृथिवीक्षाधिक, अपकायिक, तेजस्कायिक और वायुकायिक इन चार जीवनिकायो में कौन निकाय सर्वसूक्ष्म और सर्वसूक्ष्मतर है ? सबों से सूक्षा है, और सर्वसूक्षम में भी अतिशय सूक्ष्म है ? अर्थात् पृथिवी से लेकर बायबन्त के चारों जीवनिकायों में अतिशय सूक्ष्म कोनसा जीवनिकाय है ? इस प्रश्न के उत्तर में प्रभु कहते हैं'गोयमा ! बाउकाए सबस्नुहुमेहे गौतम ! इन चार जीवनिकायों में वायुकायिक ही सर्व की अपेक्षा लक्ष्म और सूक्ष्मतर है। ____अब गौतम वायुकायिक को छोडकर तीन जीवनिकायों में कौन निकाय सर्वक्षम और सर्वसूक्षमनर है ऐसा पूछते हैं-'एयरल भंते ! पुढवीकाइयरस आउकाइयरस' हे भदन्त ! पृथिवीकायिक, अपूकायिक पुढवीकाइय०' मगवन् पृथ्वी थि४, PAutfix, तायि भने . वायुકાયિક એ ચાર જવનિકામા કઈ નિકાય સર્વથી સૂક્ષમ છે? અને કઈ નિકાય સર્વથી સૂક્ષમતર છે? અને સર્વ સૂફમમાં પણ અત્યંત સૂક્ષમ છે? અર્થાત પૃવિકાયિકથી આરંભીને વાયુકાય સુધીના ચારે જીવનિકામાં અત્યંત સૂક્ષમ કઈ જીવनिय छ १ मा प्रश्न उत्तरमा प्रभु ४ छ -'वाउकाइए सव्वसुहुमे' ગૌતમ! આ ચારે જવનિકામાં વાયુકાયિક જ સર્વથી સૂક્ષ્મ અને સૂક્ષમતર છે ૨
હવે ગૌતમ સ્વામી વાયુકાયિકને છોડીને બાકીના ત્રણ જવનિકામાં ४. निहाय साथी सूक्ष्म अने सूक्ष्मतर छ? वा प्रश्न. ४२ छे. 'एयस्व णं भंते ! पुढवीकाइयरस आउकाइयस्स.' भगवन वि4ि8, म५
भ०४४