________________
DD
प्रमेयचन्द्रिका टीका श०१९ उ०३ सू०२ जघन्योत्कृष्टावगाहनायाल्पवहुत्वम् ३२५ गस्त पज्जत्तगस्त जहन्निया ओगाहणा असंखेज्जगुणा ३९ । तस्ल चेव अपज्जत्तगस्त उक्कोलिया ओगाहणा विसेसाहिया४०। तस्त चेव पज्जत्तगस्ल उक्कोलिया ओगाहणा विसलाहिया४१। पत्तेयसरीरबादरवणस्सइकाइयस्स पज्जत्तगस्स जहन्निया
ओगाहणा असंखेज्जगुणा ४२। तस्स चेव अपज्जतगस्स उकोसिया ओगाहणा असंखेज्जगुणा ४३ । तस्त चेव पज्जत्तगस्स उकोलिया ओगाहणा असंखेज्जगुणा ४४ ॥सू०२॥ ___ छाया-एतेषां खलु भदन्त ! पृथिवीकायिकानामप्तेजोवायुवनस्पतिकायिकानां सूक्ष्माणां वादराणां पर्याप्तकानामपशिकानां यावत् जघन्योत्कृष्टायामवगाहनायां कतरे कतरेभ्यो यावद् विशेषाधिकावा ? गौतम ! सर्वस्त्रोकाः सूक्ष्म____ अब इन्हीं पृथिवीकायिक आदि जीवों की जघन्य एवं उत्कृष्ट अवगाहना के अल्पबहुत्वका निरूपण किया जाता है। 'एएसिणंभंते ! पुढवीकाझ्याणं आउतेउवाउवणसइकाइयाण इत्यादि।
प्र० (एएसिणं भंते ! पुढवीकाइयाणं आउतेउवाउवणस्सइकाइयाणं सुहमाणं वायराण पजत्तगाणं अपजत्तगाणं जाय) हे भदन्त ! सक्षम. बादर पर्याप्त अपर्याप्त ऐसे पृथिवीकालिकों की तथा अप्काय, वायकाय एवं वनस्पतिकायिकों की यावत् 'जहन्नुकोसियाए ओगाहणाए कयरे कयरे हितो जाच विसेसाहिया वा) जघन्य उस्कृष्ट अवगाहना में किन की अवगाहना किनकी अवगाहना से यावत् विशेषाधिक है?
હવે એજ પૃથ્વિકાવિક વિગેરે ની જઘન્ય અને ઉકષ્ટ અવગાહી નાના અલપ બહુવપણાનું નિરૂપણ કરવામાં આવે છે.
एएसिणं भंते ! पुढवीकाइयाण अउतेउबाउवणस्सइकाइयाणं' त्यात
. 'एएसिणं भंते पुढवीकाइयाणं अउतेउवाउवणस्सइकाइयाणं सुहमाणं बायराणं पज्जताण अपज्जत्तगाणं जाव' 3 समपन् सूक्ष्म माह२ पर्याप्त, અપર્યાપ્ત એવા કૃત્રિકાયિકેની તથા અપકાયિકેની, વાયુકાઈકૅની અને वनस्पति यिनी यावत् 'जहन्नुक्कोसियाए ओगाहणाए कयरे कयरेहितो जाव विसेसाहिया वा' धन्य भने ट अगाडनामा हानी मनाहानी અવગાહના કરતાં યાવત્ વિશેષાધિક છે?