________________
प्रमैचन्द्रिका टीका २०१९ ४०३ ०१ लेदयावान् पृथ्वीकायिकादिजीवनि० ३१५ पृथिवीकायिका जीवाः मरणानन्तरम् कदाचित् विर्य योनौ उत्पद्यन्ते कदाचित् मनुष्यगतौ वा उत्पद्यन्ते न तु कदाचिदपि नरकगतौ वा तेषां गमनं भवतीति भावः ।
पृथिवीकायिकजीवमकरणं समाप्य अकायिकानां विपये कथयितुमाह- 'लिय भंते' इत्यादि । 'सिय मंते' स्यात् भदन्त | 'जाब चत्तारि पंच आउक्काइया' यावत् चत्वारः पञ्च । एकायिका जोवाः यावत्पदात् द्वौ त्रयः इति संग्रह: 'एग - ओ' एकत: - एकीभूय मिलित्वेत्यर्थः 'साहारणसरीरं बंधंति' साधारणम् - एकं शरीरं बध्नन्ति हे भदन्त | अकायिकाः जीवाः द्वौ वा त्रयो वा चत्वारो वा पश्च वा एकीभूय किमेकं शरीरं बध्नन्तोत्यर्थः । वंचिता' एकत: - एकीभूय साधारणमेकं शरीरं वद्ध्वा 'तओ पच्छा आहारे ति' ततः पश्चात् साधारणशरीरस्य बन्धनानन्तरम् आहारम् आहारपुद्गलम् आहरन्ति आहारतया स्त्रीकुर्वन्ति परिणमन्ति ततश्च स्वकीयं पृथक् पृथक्र गरारं बध्नन्ति किमिति प्रश्नः, भगवानाह - ' एवं जो पुढवीकाइयाणं गमो सो चेव भाणियन्त्रो जात्र उन्नति' एवं यो पृथिवीकायियिक जीव का प्रकरण समाप्त करके अकायिक जीव का प्रकरण प्रारम्भ होता है - इसमें गौतम ने प्रभु से ऐसा पूछा है - 'सिय भंते ! जाव चत्तारि पंच आउक माझ्या' हे भदन्त ! दो, तीन, चार या पांच अष्काविक जीव एक साथ मिलकर 'साहारणसरीरं बंधंति' साधारण शरीर का एक शरीर रूपमें बन्ध करते हैं क्या ? 'बंश्रित्ता०' और उसे बांध करके फिर क्या वे बाद में आहारपुद्गलों को ग्रहण करते हैं? उन्हें ग्रहण करके फिर वे उन्हें परिणमाते हैं क्या ? और उन्हें परिणमाने के बाद फिर वे क्या अपने २ शरीर का पृथिवीकायिकरूप से बन्ध करते हैं- उत्तर प्रभु कहते हैं 'एवं जो पुढवीकायियाणं गमो सो चेव भाणिग्रन्वो जाव
તેથી ત્યાં તેઓની ઉત્પત્તિ પશુ થતિ નથી. આ રીતે પૃથ્વિકાયિક વાનું પ્રકરણ મતાવીને હવે અાયિક જીવેાના સ મધમાં કથન કરે છે તેમાં ગૌતમ स्वाभीय अनुने खेवु पूछयु छे - लगवन् 'सिय भते ! जाव चचारि पंच आउक इया०' हे भगवन् मे ऋभु यार, अथवा पांथ, मथमाथि ला ो साथै भसीने 'साहारणसरीरं बधंति' साधारण शरीरना गंध अरे हे ? 'बधिता०' भने ते प्रमाणे मंघ पुरीने ते पछी तेथे आहार युद्धसोने थडणु કરે છે? અને તેને ગ્રહણુ કરીને તે પછી તેને પરિણમાવે છે ? અને તેઓને પરિણુમાવ્યા પછી તે પૈાતાના શરીરના પૃથક્ રૂપથી બંધ કરે છે? આ अश्वनी उत्तरमा अलु डे - 'एवं जो पुढवीकाइयाणं गमो सो चेव भाणियन्त्रो जाव उपति' हे गौतम! पृथ्व प्रयि लवाना संबंधां देवी