________________
भगवती इमान् एतावद्रूपान् अर्थान् यात्रायापनीयादीन् यावत् हेतून् कारणानि व्याकरणानि परमश्नस्योत्तररूपाणि 'णो वागरेहिति' नो व्याकरिष्यति अर्थ प्रक्षान्तरे यदि मदीयप्रश्नानाम् उत्तरं नो दास्यतीत्यर्थः 'तओ णं' ततः खलु 'एएहिं वेव अटेहिय जाव वागरणेहिय' एभिरेव अर्थश्च यावद् व्याकरणैश्च निष्पृष्टमश्नव्याकरणं पृष्टमश्नोत्तरप्रतिपादनाभावयुक्त निरुत्तरमित्यर्थः करिज्यामि 'इति कहु एवं संपेहेइ' इति कृत्वा एवं संप्रेक्ष्यते विचारयति । 'संपेहेत्ता' संप्रेक्ष्य-विचार्य ‘ण्हाए' स्नातः 'जाव सरीरे' यावत् शरीरे अत्र यावत्पदेन कृतबलिका कृतकौतुकमङ्गलमायश्चित्तः अल्पमहार्घाभरणालङ्कृतशरीरः इति संयोजनीयम् । एतादृशः सन् 'साओ गिहाओ पडिनिक्खमई' स्वाद गृहाद प्रतिनिष्क्रामति स्वगृहात् भगवतः पाश्वें गमनाय निर्गच्छतीत्यर्थः 'पडिनिक्खमित्ता' प्रतिनियात्रा यापनीयं आदि अर्थो का तथा और भी कृत प्रश्नों का समुचितरूप से उत्तर नहीं देंगे-'तो णं एएहिं चेव अडेहिं य जाव वागरेणहिं' तो मैं इन्हीं अर्थों से यावत् कृत प्रश्नों से उन्हें निरुत्तर कर दूंगा। 'एवं संपेहे' इस प्रकार से उसने विचार किया 'संपेहेत्ता हाए' विचार करके बाद में उसने स्नान किया 'जाव सरीरे साओ०' काक आदि को अन्नादिका भागरूप बलिकर्म किया, दुःस्वप्न विघातक कौतुकमङ्गकरूप प्रायश्चित्त किया और बहुमूल्यवाले अल्प आभरणों से अपने शरीर को अलंकृत किया । इस प्रकार से सजधजकर वह फिर वह अपने घर से पाहर निकला और निकल कर 'पायविहारचारेणं०' वह पैदल ही १०० विद्यार्थियों को साथ लेकर भगवान के पास जाने के लिये ठीक वाणि. ज्यग्राम नगर के बीचोंबीच से होता हुआ चला। 'णिग्गच्छित्ता.' યાત્રા યાપનીય વિગેરે અને તેમ જ બીજા કરેલ પ્રશ્નોને ઉત્તર નહીં साये तो 'तओ णं एएहिं व अठेहिं य जाव वागरणेहि 'ईमान मा અર્થોથી યાવત્ અન્ય પ્રશ્નોથી તેઓને નિરુત્તર કરી દઈશ. આ રીતે તેણે विया ये 'संपेहेत्ता हाए' मा शत विशार ४शन तो स्नान यु" 'जाव सरीरे साओ.' गा विगेरे पक्षीयाने मन्नन मा मा५। ३५ બલિ કર્મ કર્યું દુઃશ્વમના નાશ કરવા રૂપ મંગલ રૂપ પ્રાયશ્ચિત્ત કર્યું અને ભારમાં હલકા તથા કીંમતમાં અધિક એવા કીમતી આભૂષણે પોતે ધારણ કર્યા. આ રીતે સજજ થઈને તે પિતાના ઘરની બહાર નીકળે
२ नीजी 'पायविहारचारेण' ५५पा १ मेसे। विद्यार्थि मानसाथे લઈને ભગવાનની સમીપે જવા માટે વાણિજ ગ્રામ નગરના વચ્ચે વચ્ચેના २५तथा नीन्या. "णिगच्छित्ता' मा नीजीन या ति५माधान तु