________________
प्रमेयचन्द्रिका टीका श०१८ उं०१० सू० ४ द्रव्यधर्मविशेषादिनिरूपणम् २३६ प्रादुर्भवामि-उपतिष्ठामि 'इमाई च णं एयारूवाई अट्ठाई' एतांश्च खलु-वक्ष्यमाणान् यात्रायाफ्नीयादीन् एतावद्रूपान् अर्थान् 'जाव वागरणाई पुच्छिस्सामि' यावद् व्याकरणानि भश्नान् प्रक्ष्यामि यावत्पदेन हेतून् कारणानि इति संग्रहः । अर्थादीन् प्रक्ष्यामीतिभावः अत्र 'हेतुः' उपपत्तिमात्रदृष्टान्तविराधनं कारणम् , युक्तिरूपपत्तिस्तन्मात्रस्य कथनम् । 'तं जइ मे से इमाई एयारूवाई अट्ठाई जाव वागरणाई तद् यदि मे स इमान् एतावद्रूपान् अर्थान् यात्रायापनादीयान यावत् व्याकरणानि अत्र यावत्पदेन हेतून कारणानि इति संग्रहः 'वागरेहिति' व्याकरिष्यति प्रतिपादयिष्यति तओ णं बंदीहामि नमसीहामि' ततः खलु वन्दिष्ये नमस्यामि 'जाब पज्जुबासीहामि' यावत् पर्युपासिष्ये अत्र यावत्पदेन सत्करि. प्यामि सम्मानयिष्यामि कल्याणं मंगलं दैवतं चैत्यं विनयेन इत्येषां संग्रहः । 'अह मे से इमाई एयारूबाई अट्ठाई जाव वागरणाई' अथ मे स श्रमण ज्ञातपुत्र के समीप चलना चाहिये और चलकर 'इमाईचणं एयाख्वाइं अट्ठाईजाव वागरणाई पुछिस्सामि' उनसे इन यात्रा यापनीय आदि प्रश्नों को पूछना चाहिये। यहां यावत्पद से 'हेतून कारणानि' इन पदों का संग्रह हुआ है । 'तं जह मे इमाई एयाख्वाइं अट्ठाई जाव वागरणाई वागरेहिति' यदि वे मेरे इन अर्थों का यात्रा यापनीय आदिकों का तथा व्याकरणों का प्रश्नों का यावत् हेतुओं का एवं कारणों का अच्छे प्रकार से उत्तर दे देगें तो मैं उनको वन्दना करूंगा, उन्हें नमस्कार करूंगा। 'जाव पज्जुवासामि' यावत् उनकी पर्युपासना करूंगा यहां यावत् पद से 'सत्करिष्यामि सम्मानयिष्यामि कल्याणं मंगलं दैवतं चैत्यं विनयेन' इन पदों का संग्रह हुआ है। 'अह मे से इमाई एयारवाई अट्ठाई जाव वागरणाई णो वागरेहिति' और यदि वे मेरे इन पासे न
ने "इमाइ च ण एयारूवाई अट्ठाइ जाव वागरणाई पुच्छित्सामि" मान मा यात्रा यापनीय विगेरे सभी प्रश्न पूछन मडियां यावत्पथी “हेतून् कारणानि" म पहोना सब थयो छे. "तंज मे इमाई एयारूवाई अढाइ जाव वागरणाई वागरेहिति" न तो मारा આ યાત્રા યાપનીય વિગેરેનું તેમ જ બીજા પ્રશ્નોને યાવતુ હતુઓ અને અને કારણેને યથાર્થ ઉત્તર આપશે તે હું તેમને વંદના કરીશ तमने नमः॥२ शश “जाव पञ्जुवासामि” यावत् तभाना पयुपासना ४रीश मा यावत् श५४थी 'सत्करिष्यामि सम्मानयिष्यामि कल्याणं मगलं दैवतं चैत्य विनयेन' मा पह! अहए। ४२शया छ. 'अह मे से इमाई एयारवाई अढाइ जाव वागरणाई णो वागरिहिति' भन न तमा भारा मा