________________
भगवती यावद् वनस्पतिकायिकः 'धम्मस्थिकाए' धर्मास्तिकायः 'अधम्मस्थिकाए' अधर्मा. स्तिकायः 'आगासस्थिकाए' आकाशास्तिकायः 'जीवे असरीरपडिबद्धे' जीवोऽन. रीरप्रतिबद्धः-परित्यक्तपश्चविधशरीरो जीवः सिद्धावस्था प्राप्त इत्यर्थः 'परमाणुपोग्गले' परमाणुपुद्गलः 'सेलेसि पडिवन्नए अणगारे' शैलेशी प्रतिपन्नोऽनगारा, 'चतुर्दशगुणस्थानवर्ती साधुरित्यर्थः 'सम्वे य वायरवोंदिधरा कलेवरा' सर्वाणि च 'बादरवोन्दिधराणि कलेवराणि स्थूलाकारधराणि न सूक्ष्माणि कलेवराणि चेतनारहिता देहाः अथवा वादराकारधारिणः कलेवरा भिन्नत्वात् कलेवरा द्वीन्द्रियादयो जीवा इत्यर्थः 'एए ण' एतानि खलु प्राणातिपातादीनि 'दुविहा' द्विविधानि 'जीव दवा य अजीवदया य जीवद्रव्याणि अजीवद्रव्याणि च प्राणातिपातादीनि सामा. न्यतो द्विमकारकाणि नतु प्रत्येकं द्विप्रकारकम्, तत्र पृथिवीकायिकादयो जीव. द्रव्याणि माणातिपातादयस्तु न जीवद्रव्याणि अपितु जीवानां धर्माः इति न जीव 'अधम्मत्यिकाए' अधर्मास्तिकाय 'आगासस्थिकाए' आकाशास्ति काय' जीवे असरीपडिवद्धे' अशरीर जीव पांचो प्रकार के शरीर का परित्याग कर देनेवालासिद्ध जीव 'परमाणु पोग्गले' परमाणुपुतल .'सेलेसिं पडिवनए अणगारे' चतुर्दशगुणस्थानवर्ती अनगार साधु 'सब्वे “य पायरयोंदि धरा कलेवरा' स्थूलाकार को धारण करनेवाले विना चेत'नाके देह अथवा शरीर से अभिन्न होने के कारण चादर आकार को
धरनेवाले द्वीन्द्रियादिक जीव 'एए णं' ये सब प्राणातिपादिक 'दुविहा 'जीवव्याय अजीवव्याय' जीवद्रव्यरूप एवं अजीवद्रव्यरूपसे दो प्रकार के सामान्यतः कहे गये हैं। अर्थात् ये प्रत्येक दो २ प्रकारवाले नहीं हैं। अपितु पृथिवीकायिकादिक जीवद्रव्यरूप हैं, प्राणातिपातादिक जीवद्रव्यरूप नहीं हैं, किन्तु जीवों के धर्मरूप हैं, इसलिये ये जीव द्रव्यरूप नहीं हैं, "अधम्मत्यिकाए" अमिताय "जीवे असरीरपडिबद्धे" AAN२ ७१ पांय प्रारना शरीरका परित्यास ४२वावाणा सिद्ध १ "परमाणुपोग्गले" परमार
मत "सेलेसिं पहिवन्नए अणगारे" यौहमा गुस्थानमा रडता मनासाधु "सव्वे य बायरबोंदिधरा कलेवरा" सूक्ष्म नही ५ स्थूद मारने ધારણ કરનાર ચેતન વગરના દેહ અર્થાત્ શરીરથી ભિન્ન ન હોવાને કારણે
हर मारने ५२पापा द्वीन्द्रिय विगेरे ७१ "एए णं" मा तमाम प्राणातिपाताह "दुविहा जीव व्वा य अजीव दव्वा य" पद्रय अने म04
દ્રવ્યના ભેદથી સામાન્યતઃ બે પ્રકારના છે. અર્થાત્ તે પ્રત્યેક બબ્બે પ્રકારવાળા -- નથી. વિકાયિકાદિ છવદ્રવ્યરૂપ છે. અને પ્રાણાતિપાતાદિ અછવદ્રવ્યરૂપ છે.