________________
प्रमेयचन्द्रिका टीका श०१८ उ०१० सू०४ द्रव्यधर्मविशेषादिनिरूपणम् .२३१ धान्यसरिसवया यावत् तत् तेनार्थेन यावन् अमक्ष्या अपि । कुलत्थास्ते भदन्त ! कि भक्ष्या अभक्ष्या सोमिल ! कुलत्था भक्ष्या अपि, अभक्ष्या अपि तत्केनार्थेन यावत् अभक्ष्या अपि तत् नूनं सोमिल ! ते ब्राह्मण्येषु नयेषु द्विविधाः कुलत्थाः मज्ञप्ता तथा स्त्रीकुलत्था च धान्यकुलत्था च, तत्र खलु यास्ताः स्त्रीकुलत्थाः तास्त्रिविवाः प्रज्ञप्ताः तद्यथा कुलकन्यका चा कुलवध्वो वा कुलमानरो वा ताः खलु श्रमणानां निग्रन्थानाम् अभक्ष्याः, तब खलु ये ते धान्यकुलस्था एवं यथा धान्यसरिसवया तत् तेनार्थेन यावत् अमक्ष्या अपि ॥सू० ४॥
टीका-'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'बाणिय गामे नयरे होत्था' वाणिज्यग्रामं नाम नगरमासीत् 'वनभो' वर्णका-चम्पापुरीवत् अस्यापि नगरस्य वर्णनं कर्तव्यम् 'दूतीपलासए चेइए' दृतिपलाशकम् चैत्य. मुद्यानमाप्तीत इति 'वन भो' वर्णकः, पूर्णभद्र चैत्यवत् दुतिपलाशचैत्यस्यापि वर्णन
इससे पहिले पुद्गलद्रव्यों का निरूपण किया जा चुका है । अब परमात्म स्वरूपद्रव्ध के धर्मविशेषों का एवं आत्मद्रव्य का निरूपण किया जाता है। 'तेणं कालेणं तेणं समएण' इत्यादि
टीकार्थ---इस सूत्र द्वारा कल्पनीय अकल्पनीय के विषय में प्रभु और सोमिल की बातचीत का वर्णन किया गया है सो अव्य इसी विषय को स्पष्ट किया जाता । 'तेणं कालेणं तेणं समएणं' उस काल में और उस समय में 'वाणियगामे नयरे होत्था' वाणिज्यग्राम नाम का नगर था, वण्णओ' इसका वर्णन औपपातिक सूत्र में वर्णित चम्पानगरी के जैसा ही जानना चाहिये । 'दूतीपलासए चेहए' इस वाणिज्यग्रामनगर में तीपलाशनाम का उद्यान था। 'वण्णो इसका भी वर्णन औषपा
પૂર્વોક્ત સૂત્રમાં પુલ દ્રવ્યનું નિરૂપણ કરવામાં આવી ગયું છે, હવે પરમાત્મ સ્વરૂપ દ્રવ્યના ધર્મ વિશેષનું અને આત્મદ્રવ્યનું નિરૂપણ ४२वामी भाव छ.-"वेणे कालेणं देणं समएणं" त्यात
ટીકાઈ—-આ સૂત્રથી કલ્પનીય અને અકલ્પનીયના વિષયમાં પ્રભુ અને સેમિલ નામના બ્રાહ્મણ વચ્ચે જે સંવાદ થયે તેનું વર્ણન કરવામાં આવે छ.--"वेण' कालेण वेण समएण" ते आगे मन त समये "वाणिय गामे नयरे होत्था" वाशिन्य गाम नामर्नु नगर तु “वण्णओ" तेनु, वर्णन मो५५ति सूत्रमा qaa यम्पानगरी वन प्रमाणे सभा "दुइपला 'सए चेइए" मा पाgिrययाम नगरमा तिपा से नामनु Gधान & “वण्णओ" मा इतिपमा Gधाननु न ५ भोपपाति सूत्रमा