________________
4
२३०
enadrea
"
चक्षुरिन्द्रिय- घ्राणेन्द्रिय-जिह्वेन्द्रिय- स्पर्शनेन्द्रियाणि निरुपहतानि वशे वर्तन्ते तदेतत् इन्द्रिययापनीयम् । अथ किं तत् नो इन्द्रिययापनीयम् नो इन्द्रिययापनीयन्मे क्रोधमानमायलोभाव्यवच्छिन्नानो उदीरयन्ति तदेतत् नो इन्द्रिययापनीयम् । कस्ते भदन्त ! अव्याबाधः सोमिल ! यत् मे वातिकपैत्तिकश्लैष्मिकसान्निपातिका विविधा रोगातङ्काः शरीरगता दोषा उपशान्ता नो उदीरयन्ति स एष अव्यावाधः । अथ कहते भदन्त ! मासुकविहारः ? सोमिल ! यत् खलु आरामेषु उद्यानेषु देवकुलेषु सभासु पालु स्त्रीपशुपण्डकरहितासु वसतिषु प्रासुकैषणीयपीठफलकशय्यासंस्तारकमुपसंध खलु विहरामि स एषः प्रासुकविहार : 'सरिसवया' (सर्पपकाः सदृशवयसः) वे भदन्त किं भक्ष्या अमक्ष्या सोमिल ! 'सरिसवया' में भक्ष्या afe अभक्ष्य अपि । तत्केनार्थेन भदन्त ! एवमुच्यते ' सरिसबया' में भक्ष्या अपि अभक्ष्या अपि तत् नूनं ते सोमिल ! वाह्मण्येषु नयेषु द्विविधाः 'सरिसवया' प्रज्ञताः तद्यथा मित्रसरिया (सहावयसः) च धान्य सरिसवयाश्व ( धान्यसर्व पाश्च) तत्र खलु ये मित्रसरिसवया ते त्रिविधाः प्रज्ञप्ताः तद्यथा सहजाताश्च सहवर्द्धिताश्व सहपांशुक्रीडिताश्च ते खलु श्रमणानां निर्ग्रन्थानाम् अभक्ष्याः तत्र खलु ये धान्यसरिया (धान्यसर्षपा) ते द्विविधाः प्रज्ञप्ताः तद्यथा शस्त्रपरिणता श्वाशस्त्रपरिणताश्च तत्र खच्च ये अशस्त्रपरिणतास्ते खलु श्रमणानां निर्ग्रन्थानाम् अभक्ष्याः, तत्र खलु ये ते शस्त्रपरिणताः ते द्विषाः प्रज्ञप्ताः तद्यथा एवणीयाश्चानेपणीयाश्च तत्र खलु ये अनेषणीयास्ते श्रमणानां निर्मन्थानाम् अभक्ष्याः, तत्र खलु ये एपणीयास्ते द्विविधाः मज्ञप्ताः तद्यथा- याचिताश्चायाचिनाश्च तत्र खच ये अयाचितास्ते श्रमणानां निर्ग्रन्थानाम् अभक्ष्याः, तत्र खल, ये याचितास्ते द्विधाः मज्ञप्ताः, तद्यथा - लब्धाश्च अलब्धाश्च तत्र खलु ये अलब्धास्ते श्रमणानां निर्ग्रन्थानाम् अमक्ष्याः, तत्र खलु ये लब्धास्ते खलु श्रमणार्ना निर्ग्रन्यानां भक्ष्याः, तत् तेनार्थेन सोमिल ! एवमुच्यते यावत् अभक्ष्या अपि । मासा ते rea | किं भक्ष्याः अभक्ष्याः, सोमिल ! माता में भक्ष्या अपि अमक्ष्या अपि तत्केनार्थेन यावत् अमक्ष्या अपि तत् नूनं ते सोमिल ! ब्राह्मण्येषु नयेषु द्विविधाः मासा प्रज्ञप्ताः तद्यथा द्रव्यमासाः च कालमासाश्च तत्र खलु ये कालमासास्ते खलु श्रावणादिकाः अपाठपर्यवसानाः द्वादशाः प्रज्ञप्ताः तद्यथा श्रावण भाद्रपदाश्विन कार्तिकमार्गशीर्ष पौष माघ फाल्गुन चैत्र वैशाखज्येष्ठा मूलापादाः, ते खलु श्रमणानां निर्य म्यानाम् अभक्ष्याः, तत्र खलु ये ते द्रव्यमासाः ते द्विविधाः प्रज्ञप्ताः अर्थमासाः च धान्यमासाः च तत्र खलु ये ते अर्थ मासास्ते द्विविधाः प्रज्ञप्ताः तद्यथा सुवर्णमासाः च रूप्यमासाः च ते खलु श्रमगानां निर्ग्रन्थानाम् अक्ष्याः, तत्र खलु ये ते धान्यमासाः ते द्विविधाः मज्ञप्ताः तद्यथा शस्त्रपरिणता श्वाशस्त्रपरिणताश्च एवं यथा
V