________________
. प्रमेयचन्द्रिका टीका श०१८ उ०९ सू०१ भव्यद्रव्यनारकादिनां निरूपणम् १९९
भगवानाह-'हता' इत्यादि । 'हता अत्थि' इन्त सन्ति हे गौतम ! भवन्ति भव्यनारका इत्यर्थः पुनः प्रश्नयति गौतमः ‘से केणटेण' इत्यादि । 'से केण?णं भंते !' तत् केनार्थेन भदन्त ! 'एवं बुच्चइ भवियदव्यनेरइया भवियदबनेरइया' एव मुच्यते भव्यद्रव्यनैरयिकाः भव्यद्रव्यनायिका इति के भवन्ति भव्यद्रव्यनैरयिकाः कथं वा तेषां 'भव्यद्रव्यनैरयिकाः' इति संज्ञाकरणमिति प्रश्नः। भगवानाह'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'जे भविए पंचे दिए तिरिक्खजोगिए वा मणुस्से वा' यो भव्या-भवितुं योग्यः पञ्चेन्द्रियो वा तिर्यग्योनिको वा मनु
यो वा 'निरएमु उबवज्जित्तए' नरके पु उत्पत्तुम् ‘से तेणटेणं भवियदधनेरइया' तत् वेनार्थेन भव्यद्रव्यनैरयिका इति हे गौतम ! यो हि पञ्चन्द्रियस्तिर्यग्योनिको वा मनुष्यो वा भविष्यत्काले नरकेषु समुत्पत्तुं योग्यो भवति तस्मात्कारणात् स अतः यही प्रश्न यहां पर गौतम ने प्रभु से पूछा है कि हे भदन्त ! भव्यद्रव्यनारक है क्या ? इस प्रश्न के उत्तर में प्रभुने कहा-'हंता अस्थि' हां, गौतम ! भव्यद्रव्यनारक हैं । अब पुनः गौतम प्रभु से पूछते हैं'से केणटेणं' इत्यादि हे भदन्त ! भव्यद्रव्यनैरपिक कौन होते हैं । और भव्यद्रव्यनैरयिक ऐली संज्ञा उनकी क्यों होती है ? इस पर प्रभु उनसे कहते हैं-'गोयमा' इत्यादि-हे गौतम ! जो जीव चाहे वह पञ्चेन्द्रिय तिर्यञ्च हो चाहे मनुष्य हो वह यदि नारकों में उत्पन्न होने के योग्य है तो वह भव्यद्रव्यनरयिक है । तात्पर्य इस कथन का ऐसा है कि कोई मनुष्य या पञ्चन्द्रियतियश्च जो कि अभी है तो अपनी ही गृहीत पर्याय में परन्तु मरण के बाद ही उत्पन्न होता है नैरयिक की पर्याय
પ્રભુને પૂછે છે કે – હે ભગવન શું ભવ્યદ્રવ્યનારકે છે? આ પ્રશ્નના उत्तरमा प्रभुमे ४यु -"हंता अस्थि" & गौतम भव्य द्रव्य ना२४ छे.
शथी गौतम स्वामी प्रभुन पूछे छे ४-“से केणठेणं" त्याहि समपन् ભવ્ય દ્રવ્ય નૈરયિક કોણ હોય છે? અને ભવ્યદ્રવ્યનૈરયિક એ પ્રમાણેનું નામ તેઓનું કેમ થયું છે? આ પ્રમાણે ગૌતમસ્વામીના પૂછવાથી ભગવાને तमान यु है--"गोयमा" त्या गीतम! पयन्द्रिय तियन्य ७५ હિય કે મનુષ્ય હોય તે જે નારકોમાં ઉત્પન્ન થવાના હોય તે તે ભવ્ય દ્રવ્ય નૈવિક કહેવાય છે. આ કથનનું તાત્પર્ય એવું છે કે--કોઈ મનુષ્ય અથવા પંચેન્દ્રિય કે જે વર્તમાનમાં તે પિતાની ગૃહીત પર્યાયમાં છે. પરંતુ મરણ પછી તેને નિરયિકની પર્યાયથી ઉત્પન્ન થવાનું છે. તે એ તે જીવ કે જે