________________
ફુટ
भगवतीसत्रे
वायुकाः- ये पूर्वभवायुपस्तृतीयभागादिशेषे नैरयिकायुष्कं बध्नन्ति ते वायुकाः भव्यद्रव्यनैरविकाः कथ्यन्ते २ । अभिमुखनामगोत्राः - ये पूर्वभवत्यागानन्तरनैरयिकस्य आयुषं नामगोत्रं च साक्षात् वेदन्ते ते अभिमुखनामनैरयिकाः कथ्यन्ते इति तत्र द्रव्यभूताः कारणरूपा नारका इति द्रव्यनारकाः ते च द्रव्यनारकाः भूतनारकपर्यायतयाऽपि भवन्तीति भव्येति विशेपणम् भवितुं योग्या भव्याः एतावता भूतपर्यायतया द्रव्यनारकस्य निराकरणं जातम् । पूर्वंभूतकाले नारका न, किन्तु भविष्यत्काले नारकत्वेन उत्पत्स्यन्ते इति भावः तत्र भव्यत्वधर्मस्याभावात् तथा च भव्याश्च ते द्रव्यनारकाश्चेति भव्यद्रव्यनारकाः, ततश्च हे भदन्त । भव्यद्रव्यनारकाः सन्ति किमिति गौतमस्य प्रश्नः,
का बंध करते हैं। वे बद्वायुष्क भव्यद्रव्यनैरथिक कहलाते हैं २ । अभिमुखनामगोत्र जो पूर्वभव के त्योग के अनन्तर ही नारक की आयु का और नामगोत्र का साक्षात् वेदन करते हैं वे अभिमुख नामगोत्र नैरचिक कहलाते हैं । जो द्रव्यभूत कारणरूप नारक हैं वे द्रव्यनारक हैं ऐसे ये द्रव्य नारकभूत नारक पर्यायरूप से भी होते हैं, अतः ऐसे नारक यहां द्रव्यनारकरूप से गृहीत नही हुए हैं । किन्तु जो जीव भविष्यत् में नारक होने के योग्य हैं अर्थात् गृहोत पर्याय को छोडने के बाद ही जो नारक पर्याय से उत्पन्न होनेवाले हैं वे ही भव्यद्रव्यनैरथिक हैं' । 'भवितुं योग्याः भव्याः ' इस व्युत्पत्ति के अनुसार भूतनरक पर्यायवाले जीवों को भव्यद्रव्य नैरयिक नहीं कहा गया है ।
તે એકલનિક કહેવાય છે. ૧ ખદ્ધાયુક-જે પૂ લવ સ`બધી આયુષ્યના ત્રીજા ભાગ વિગેરે બાકી રહે ત્યારે ખાદર પર્યાપ્ત તેજસ્કાયિકની નૈરયિકાના આયુનેા 'ધ કરે છે, તે ખદ્ધાયુષ્ક કહેવાય છે. ૨ અભિમુખનામગાત્ર—જે પૂર્વ ભવના ત્યાગ પછી નૈરયિકાના આયુષ્યનું અને નામગેાત્રનુ સાક્ષાત્ વેદન કરે છે, તે અભિમુખનામગાત્ર કહેવાય છે. ૩, જે દ્રવ્યભૂત કારણપણાથી નારક છે, તેઓ દ્રવ્યનારક છે. એવા આ દ્રવ્યનારક, ભુતનારક પર્યાય રૂપે પણ હાય છે, તેથી એવા નારક અહિં દ્રવ્યનારક રૂપે ગ્રહણ કર્યાં નથી. પરંતુ જે જીવ ભવિષ્યમાં નારક થવાવાળા હાય અર્થાત્ ગૃહીત પર્યાયને છેાઢ્યા પછી જ જે નારકપણે ઉત્પન્ન थवाना होय ते लव्यद्रव्यनार छे “भवितु' येोग्याः भव्याः" या व्युत्पत्ति प्रमाये लूननार पर्यायवाजा कवीने लव्यद्रव्यनैरવિક કહેવામાં આવ્યા નથી. જેથી આજ પ્રશ્ન અહિયાં ગૌતમસ્વામીએ