________________
प्रचन्द्रिका टीका श०१८ ४०९ सु० १ भव्यद्रव्यनारकादिनां निरूपणम् ૨૦૧ एवं जाव थणियकुमारस्त । भवियदव्वपुढचीकाइयस्स णं पुच्छा गोयसा ! जहन्नेणं अंतोमुहुत्तं उक्कोलेणं सातिरेगाई दो सागरोवमाई | एवं आउकाइयस्स वि । तेऊबाऊ जहा नेरइयस्स । वणस्स इकाइयस्स जहा पुढवीकाइयस्स | बेइंदियस्स तेइंदियस चउरिदियस्स जहा नेरइयस्स । पंचिदियतिरिक्खजोणियस्स जहनेणं अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाई | एवं मणुस्ताण वि । वाणमंतर जोइसिय वैमाणियरस जहा असुरकुमारस्त | सेवं भंते! सेवं भंते ! ति ||सू० १ ॥
अट्ठारसलए नवमो उद्देस्रो समत्तो ॥
छाया --- राजगृहे यावदेवम् अत्रादीत् सन्ति खल्ल भदन्त ! मन्यद्रव्यनैरयिका, भव्यद्रव्यनैरयिकाः, हन्त, अस्ति । तत् केनार्थेन भदन्त ! एवमुच्यते भव्यद्रव्यनैरयिका भव्यद्रव्य नैरयिकाः, गौतम ! यो सव्यः पञ्चेन्द्रियः तिर्यग्योनिको वा मनुष्यो वा नैरयिकेपु उत्पत्तुं तत् तेनार्थे न गौतम ! एवमुच्यते भव्यद्रव्यनैरयिकाः भव्यद्रव्य'नैरयिकाः, एवं यावत् स्तनितकुमाराः । सन्ति खलु भदन्त । भव्यद्रव्यपृथिवीकायिकाः भव्यद्रव्यपृथिवीकायिकाः, हन्त सन्ति । तत् केनार्थेन भदन्त ! एवमुच्यते सन्ति भव्यद्रव्यपृथिवीकायिकाः भव्यद्रव्यपृथिवीकायिकाः, यो भव्यः तिर्यग्योनिको वा मनुष्यो वा देवो वा पृथिवीकायिकेषु उत्पत्तुम् तत् तेनार्थेन गौतम ! एवमुच्यते सन्ति भव्यद्रव्यपृथिवी कायिकाः भव्यद्रव्यपृथिवी कायिकाः । अष्कायिकवनस्पतिकायिकानां एवमेत्र उपपातः तेजोवायुद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां च यो भव्यः तिर्यग्योनिको वा मनुष्यो वा पञ्चेन्द्रियतिर्यग्योनिकानां यो भव्यः नैरथिको वा तिर्यग्योनिको वा मनुष्यो वा देवो वा पञ्चेन्द्रियतिर्यग्योनिको वा एवं मनुष्या अपि । दानव्यन्तरज्योतिष्कवैमानिकानां यथा नैरयिकाणाम् । भव्यद्रव्यनैरथिकस्य खलु भदन्त । कियत्कालं स्थितिः प्रज्ञता ? गौतम ! जघन्येन अन्तर्मुहूर्तम् उत्कर्षेण पूर्वकोटिः । भव्यद्रव्यासुरकुमारस्य खल भदन्त ! कियत्कालं स्थितिः प्रज्ञता ? गौतम ! जघन्येन अन्तर्मुहूर्त्तम् उत्कर्षेण त्रीणि पल्योपमानि एवं यावत् स्तनितकुमारस्य । भव्यद्रव्यपृथिवीकायिकस्य खलु पृच्छा गौतम ! जघन्ये नान्तर्मुहूर्त उरकर्षेण सातिरेकौ द्वौ सागरोपम, एवम् अष्कायिकस्यापि