________________
१९४
reader
अथ नवमोद्देशः प्रारभ्यते ।
अष्टमोद्देशकान्ते केली निरूपितः स च केवली भव्यद्रव्यसिद्धः इत्येवं भव्यद्रव्याधिकारात् नवमे उद्देशके भव्यद्रव्यनारकादयः कथ्यन्ते इत्येवं सम्बन्धेन आयातस्यास्य नवमोद्देशकस्य इदमादिमं सूत्रम् - 'रायगिहे ' इत्यादि ।
मूलम् - रायगिहे जाव एवं वयासी अस्थि णं भंते ! भवियदव्व नेरइया भवि० हंता अस्थि । ले केणट्टेणं भंते ! एवं बुच्चइ भवियदव्वनेरड्या भवि० गोयमा ! जे भविए पंचिदिएतिरिक्खजोणिए वा मस्से वा नेरइएस उववज्जित्तए० से तेणहे० एवं जाव थणियकुमारा । अस्थि गं भंते ! भवियदव्व पुढवीकाइया भवि० हंता अस्थि से केणटुणं भंते एवं वुच्चइ भवियदव्यपुढवीकाइया भवि० गोयमा ! जे भविए तिरिक्खजोणिए वा मणुस्से वा देवे वा पुढवकाइ एसु उववज्जित्तए से तेण - ट्टेणं गोयमा ! एवं वुच्चइ भवियदव्यपुढवीकाइया२ | आउक्काइय वणसइकाइयाणं एवं चेव उववाओ तेउवाउवेइंदिय तेदियचउरिंदियाण य जे भविए तिरिक्खजोणिए वा मणुस्से वा, पंचिंदियतिरिक्खजोणियाणं जे भविए नेरइए वा तिरिक्खजोणिए वा मणुस्से वा देवे वा पंचिंदियतिरिक्खजोणिए वा एवं मणुस्सा वि । वाणमंतरजोइ सियवेमाणियाणं जहा नेरइयाणं । भवियदव्वनेरइयस्स णं भंते! केवइयं कालं ठिई पन्नत्ता गोयमा जहन्नेणं अंतोसुहुत्तं उक्कोसेणं पुद्दकोडी । भवियदव्वअसुरकुमारस्स णं भंते! केवइयं कालं ठिई पन्नत्ता गोयमा ! जन्नेणं अंतोमुडुतं उक्कोसेणं तिन्नि पलिओ माई ।