________________
१७८
भगवतीसूत्रे
सितः अंतो भवन्तं साधुवादेन अनुमोदयामीतिभावः 'अस्थि णं गोयमा ! ममं बहवे अंतेवासी' सन्ति खलु गौतम ! मम बहवोऽन्तेवासिनः- शिष्याः 'समणा णिग्गंथा छंउमस्था' श्रमणा निर्ग्रन्थाः छद्मस्थाः 'जे णं णो पभू एवं वागरणं वागरित्तए' ये खेलु नो प्रभव एवम् - यथोक्तरूपं व्याकरणमुत्तरम् व्याकर्तुम् - उत्तरयितुम् ' जहा तुमं यथा खलु त्वम्, हे गौतम ! त्वदन्ये समानेके शिष्याः सन्ति किन्तु यथा त्वमसि समुचितोत्तरदाने समर्थ स्तथा नान्ये सन्ति, इतिभावः । ' तं सुट्टणं तुमं गोयमा' तत् सुष्ठु खलु त्वं गौतम ! 'ते अन्नउत्थिए एवं वयासी' तान् अन्ययूथिकान् एवमवादीः 'साहूणं तुमं गोयमा ! ते अन्नउत्थिए एवं क्यासी' साधु खलु गौतम ! त्वं तान् अन्ययुथिकान् एवमवादीः ॥ स्व० २ ॥
1
प्राक् छद्मस्था एवं रूवेण उत्तरयितुं न समर्था इति कथितम् यद् छद्मस्थमेत्र अधिकृत्याह - 'ar णं इत्यादि ।
मूलम् - तए णं भगवं गोयमे समणं भगवया महावीरेण एवं वृत्ते समाणे हट्टतुट्टे समणं भगवं महावीरं वंदइ नमसइ
समुपासित हुआ है । इसलिये मैं तुमने जो कहा उसका अनुमोदन करता हूं । 'अत्थि णं गोयमा०' हे गौतम | मेरे अनेक श्रमण निर्ग्रन्थ शिष्य हैं जो छद्मस्थ हैं । 'जे णं णो पभू एवं०' और तुम भी छद्मस्थ हो परन्तु वे तुम जैसा समुचित उत्तर नहीं दे सकते हैं । अतः 'तं सुट्टु णं तुमं गोयमा ! ते अन्नउत्थिए एवं वयासी०' तुमने उन अन्ययूथिकों को जो ऐसा समुचित उत्तर दिया है वह बहुत अच्छा किया है । हे गौतम ! तुमने जो उन अन्ययूथिकों को ऐसा समुचित उत्तर दिया है वह बहुत अच्छा किया है इस प्रकार से प्रभु ने उनके उत्तर की अनुमोदना की ॥ ०२ ॥
छे. तेथी तभो ? ४ह्यं तेने हुं अनुमोहन आयु छु " अत्थि णं गोयमा !” डे गौतम भारा भने श्रम निर्थन्थ शिष्यो छे ? छमस्थ छे. "जेणं नो पभू एवं०” अने तभी था छद्मस्थ छ। परंतु तेथे। तभेोथे ४ह्या प्रभाषेने। योग्य उत्तर गांधी शता नथी. थी "तं सुगुणं गोयमा ते अन्नवत्थि एवं वयांसी” तभेोणे ते मन्ययूथि भने ? योग्य उत्तर माध्यो छे, ते धायें ઉત્તમ કર્યુ છે. હે ગૌતમ! તમાએ તે અન્યયૂથિકાને તે પ્રમાણેના સચાટ ઉત્તર આપ્યા છે તે ઘણું જ ઉત્તમ કર્યુ છે આ રીતે પ્રભુએ તેઓના ઉત્ત ને અનુભેદન આપ્યું. ॥ સૂ. ૨૫