________________
भगवतीसूत्रे णस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'जेडे अंतेवासी इंदई नाम अणगारे' ज्येष्ठोऽन्तेवासी-शिष्य इत्यर्थः इन्द्रभूति मानगारः 'जाव उई जाणू जाब विहरई' यावदूर्वजानुर्यावद्विहरति अत्र प्रथम यावत्पदेन 'गोयर गोत्तेणं सत्तुस्से हे 'इत्यारभ्य' समणस्स भगवओ महावीरस्स अदुरसामंते 'इतिपर्यन्तं संग्राह्यम्' द्वितीययावत्पदेन च 'अहोसिरे झाणकोहोवगए संजमेणं तवसा अप्पाणं भावेमाणे इत्यन्तं संग्राह्यम् । 'तए णं ते अन्नउत्थिया' ततः खलु ते । अन्यथिकाः 'जेणेव भगवं गोयमे तेणेव उवागच्छंति' यत्रैव भगवान् गौतमः तत्रैव उपागच्छन्ति 'उवागच्छित्ता भगवं गोयमं एवं बयासी' उपागत्य गौतमस्य समीपमागत्य भगवन्तं गौतमम् एवम्-वक्ष्यमाणप्रकारेण अवादिपुः-उक्तवन्त इत्यर्थः 'तुज्झे गं अज्जो' यूयं खलु हे आर्याः 'तिविहं तिविहेणं' त्रिविधं त्रिविमें 'लमणस्स भगवओ महावीरस्स' श्रमण भगवान महावीर के 'जेहे अंतेवाली इंदभूई नाम अणगारे प्रधान शिष्य इन्द्रभूति नामके अनगार 'जाव उडूंजाणू जाव चिहरइ' यावत् उर्वजानु हुए यावत् अपने स्थान पर विराजमान थे। यहां प्रथम यावत्पद से 'गोयमनोत्तेणं सत्तुस्लेहे' यहां से लगाक्षर 'समणस्त भगवओ महावीरस्स अदरसामंते' यहाँ तक का पाठ गृहीत हुआ है। तथा द्वितीय याचस्पद से 'अहोसिरे झाजकोहोवगए संजमेणं तवला अप्पाणं भावेमाणे' इस पाठ का संग्रह हुआ है। 'तए ण ते अन्नउस्थिया' इसके बाद वे अन्ययूथिकजन जहां भगघान् गौतम विराजमान थे वहां पर आये । 'उन्होंने भगवान् गौतम से ऐसा कहा-'तुज्झे णं अज्नो !तिविहं०' हे आर्य ! आप लोग त्रिक भगवओ महावीरस्व” श्रम लगवान् महावीरना "जेटे अंतेवासी इंदभूई नाम अनगारे" भुज्य शिष्य सुति नामना मना२ "जाव उड्ड जाणू जावविहरई" થાવત ઉર્વ જાતુવાળા થઈને યાવત્ પિતાના સ્થાને બિરાજમાન હતા. અર્થાત ગોઠણ ઉંચા રહે તેવા આસનથી અને ધ્યાન રૂપી કઠામાં જેનું ચિત્ત એકાગ્ર હતુ તેમ જ તપ અને સંયમથી પોતાના આત્માને ભાવિત કરીને બિરાજમાન हता. माडियां पडे यावर५४थी "गोयमगोतेणं सत्तुस्सेहे" मा पाथी भारलीन "समणस्व भगवओ महावीरस्स अदूरसामते" महीयां सुधीना ५४ ए राय छे. भने मी यावत्५४थी 'अहोसिरे ज्झाणक्कोट्टोवगए संजमेणं तवसा अप्पाणं भावमाणे' मा पानी सड थय। छे. "तए णं ते अन्न उत्थिया" पछी ते अन्ययूथि ज्यां मवान् गौतम विरानभान त्यो भाव्या. "वागच्छित्ता" त्या भावान "भगवं गोयम एवं वयासी" त्या सगवान् गौतम स्वाभान मा प्रभारी यु “तुज्झे णं