________________
अमेयचन्द्रिका टीका श०१८ उ० ७ सू० ७ देवानां कर्मक्षपणनिरूपणम् १४७
टीका-'अस्थि णं भंते' सन्ति खलु भदन्त ! 'ते देवा जे अणंते कम्मसे ते SANE ये अनन्तान् कर्मा शान् शुभमकृतिलक्षणान' जहन्नेणं एगेण वा दोहिं वा
वा' जघन्येन एकेन वा द्वाभ्यां वा त्रिभिर्वा 'उक्कोसेणं उत्कृष्ट : पंचहि ससएहि खवयंति' पञ्चभिर्वर्षशतः क्षपयन्ति आत्मप्रदेशेभ्यः शातयन्ति विनाशयन्तीत्यर्थः, हे भदन्त ! किं ताशा देवाः कोऽपि सन्ति ये अनन्तान् कर्मा शान् एकेन वर्षशतेन द्वाभ्यां वा वर्पशताभ्यां त्रिभिर्वा वर्षशतेजघन्यतः शुभप्रकृतिकानि कर्माणि क्षपयन्ति, उत्कृष्टतः पञ्चभिवर्षशतैः तादृशानि कर्माणि विनाशयन्तीति प्रश्ना, भगवानाह-'हता' इत्यादि । 'हंता अस्थि' हन्त, गौतम ! सन्ति एतादृशा देवा ये एकेन द्वाभ्यां त्रिभिर्वा वर्षशतैर्जघन्यतः कीणि नाशयन्ति तथा उत्कृष्टतः पञ्चमिवशतैः कर्माणि विनाशयन्तीति उत्तरपक्षाशयः। 'अस्थि णं भंते !' सन्ति खलु भदन्त ! 'ते देवा जे अणंते कम्मंसे' ते ताईशा देवा ये अनन्तान् कर्मा शान्-शुभप्रकृतिकान् 'जहन्नेणं एक्केण वा दोहिं वा तिहिं
'अस्थि गं भंते ! ते देवा जे अणते कम्मंसे इत्यादि।
प्रश्न--(अस्थि णं भते! ते देवा जे अणते कम्मसे) हे भदन्त । ऐसे देव हैं जो अनन्त शुभप्रकृतिरूप कर्माशों को (जहन्ने] एक्केण वा दोहिं वा, तिहिं वा) कम से कम एक सौ वर्ष में अथवा दोसौ वर्ष में अथवा तीनसौ वर्ष में (उक्कोसेणं पंचहि वाससएहिं खवयंति) एवं अधिक से अधिक पांचसौ वर्ष में नष्ट कर देते हो?
उत्तर--(हंता अत्थि) हां गौतम ! ऐसे देव हैं।
प्रश्न--(अस्थिभंते । ते देवा जे अनन्ते कम्मसे जहन्नेणं एक्केण या दोहिं वा तिहिं वा उक्कोलेणं पंचहिं वालसहस्से हि खवयंति) हे
"अस्थिणं भंते ! ते देवा! जो अणते कम्मंसे" त्याव
A4:--"अस्थि णं भंते ! ते देवा जे अणते कम्मंसे" भगवन् मेवा है। छ तना शुभ प्रकृति ३५ शान "जहन्ने णं एकेण वा, दोहिं वा, तिहिं वा." माछामा मे से १५ मा अथवा असे १ मा मया से वर्षमा “उकोसेण पंचहिं वाससहि खवयंति" भने पधारेभा पधारे पायो વર્ષમાં નાશ કરી શકે છે?
उ० "हंता अस्थि" । गौतम! प्रभाए श छे.
प्र. "अस्थि णं भंते ! ते देवा जे अणते कम्मंसे जहन्नेणं एक्केण वा दोहिं वा, तिहिं वा उक्रोसेणं पंचहि चाससहस्सेहि खवयंत्रि" के सावन