________________
प्रमेयचन्द्रिका टीका श०१८ उ०७ सू० ७ देवानां कर्मक्षपणनिरूपणम् १४५ सुखचतारारूवा जोइसिया देवा अनंते कम्मंसे चउहिं इसस एहिं खवयंति । चंदिमसूरिया जोइसिया जोइसरायाणो यांते कम्मंसे पंचहिं वाससएहिं खवयंति । सोहम्म ईसाज़गा देवा अनंते कम्मंसे एगेणं वाससहस्सेणं खवयंति । सर्णकुमारमाहिंदगा देवा अणते कम्मंसे दोहिं वाससहस्सेहिं खवयंति । एवं एए अभिलावेणं बंभलोगलंतगा देवा अनंते कम्मंसे तिहिं वाससहस्सेहिं खवयंति । महासुक्कसहस्सारगा देवा अणते कम्मंसे चउहिं वाससहस्सेहिं खच्यंति | आणयपाणय आरण - अच्चुयगा देवा अनंते कम्मंसे पंचहिं वासस हस्से हि खवयंति । हिट्टिमगेवि जगा देवा अनंते कम्मंसे एगेणं वाससयसहस्सेणं खवयंति । मज्झिमगेत्रेज्जगा देवा अनंते कम्मंसे दोहिं वासयलहस्सेहि खवयंति। उवरिम गेवेजगा देवा अनंते कम्मंसे तिर्हि वासस्यसहस्सेहि खवयंति विजयवेजयंत जयंत - अपराजियगा देवा अणंते कम्मंसे चउहिं वाससयस हस्सेहि खवयंति । सव्वट्टसिद्धगा देवा अनंते कम्मंसे पंचहिं वाससयसहस्सेहिं खवयंति । एएण्डेणं गोयमा ! ते देवा जे अनंते कम्मंसे जहन्नेणं एक्केण वा दोहिं वा तिहिं वा उक्कोसेणं पचहि वाससहि खवयंति, एएणडे णं गोयमा ! ते देवा जाव पंचहिं वाससहस्सेहि खवयंति, एएण्ट्टेणं गोयमा ! ते देवा जाव पंचहिं वाससयसहस्सेहिं खवयंति । सेवं भंते ! सेवं भंते! ति ॥ सू० ७ ॥ अट्टारसमस सत्तमो उद्देसओ समत्तो ॥
भ० १९