________________
१३८
' भगवतीस्त्रे ___मूलम्-अस्थि णं भंते ! देवासुराणं संगामे ? हंता अस्थि
देवासुरेलु णं भंते ! संगामेसु वहमाणेसु किन्न तेसिं देवाणे पहरणरयणत्ताए परिणसइ? गोयमा ! जन्नं ते देवा तणं वार क; वा पत्तं वा सकरं वा परामुसंति तं गं तेसिं देवाणं पहरणरयणत्ताए परिणमइ। जहेव देवाणं तहेब असुरकुमाराणं? णो इणटे समटे, असुरकुमाराणं देवाणं णिच्चं विउब्धिया पहरणरयणा पन्नत्ता ॥सू०५॥ ___ छाया-अस्ति खलु भदन्त ! देवासुराणां संग्रामः ? हन्त, अस्ति देवासुरेषु खलु भदन्त ! संग्रामेषु वर्तमानेषु किं तेषां देवानां प्रहरणरत्नतया परिणमति ? गौतम ! यत् खल्लु ते देवाः तृणं वा काष्ठं वा पत्रं वा शर्करां वा परामशन्ति तद खलु तेषां देवानां पहरणरत्नत्या परिणमति । यथैव देवानां तथैव असुरकुमाराणामपि ? (विषये प्रश्नः), नायमर्थः समर्थः, असुरकुमाराणां देवानां नित्यं विकुर्वितानि प्रहरणरत्नानि प्रज्ञाप्तानि मू० ५॥
टीका-'अत्थि णं भंते !' अस्ति खल्लु भदन्त ! 'देवासुराणं संगामे देवामुराणां संग्रामः हे भदन्त ! देवासुरयोमध्ये कदाचित् संग्रामः-युद्धं भवति किमिति प्रश्ना, भगवानाह-'हंता' इत्यादि । 'हंता अस्थि हन्त ! अस्ति हे गौतम ! देवासकता है ? उत्तर में प्रभुने कहा--'णो इणडे सम?' हे गौतम ! यह अर्थ समर्थ नहीं है। सू०४॥
अस्थि णं भंते ! देवासुराणं संगामे' इत्यादि।
टीकार्थ--इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है-'अस्थि णं भंते ! देवासुराण' हे भदन्त ! देव और असुरों के बीच में क्या कभी युद्ध भी होता है ? उत्तर में प्रभु कहते हैं-'हंता अस्थि हे गौतम ! देव ४ी श छ ? तेना उत्तरमा प्रभु ४ --"णो इणठे समठे" गौतम આ અર્થ બરાબર નથી. સૂ ૪
"अत्थि ण भंते ! देवासुराणं संगामे" त्या
ટીકાઈ––આ સૂત્રથી ગૌતમ સ્વામીએ પ્રભુને એવું પૂછયું છે કે-- "अस्थि णं भंते ! देवासुराण" 3 सपन व अने असुशने ५२२५२ मते યુદ્ધ થાય છે ?