________________
म प्रमेयचन्द्रिका टीका श०१८ उ०७ सु० ४ देववक्तव्यतानिरूपणम् ......९६७
लिहमाणे वा अन्नयरेण वा तिक्खेणं सत्यनाएणं आदिमाणे वा विछिंदमाणे ११.३१ अगणिकाएण वा समोऽहमाणे वा तेसि जीवप्पएसगणं आवाहं वा वावाई वा
रेइ छविच्छेयं वा उप्पाएइ' पादेन वा हस्तेन वा अंगुलिकया वा शलाकया वा काष्ठेन वा कलिंचेन वा आमृशन् वा आलिखन् वा चिलिखन् वा अन्यतरेण वा तीक्ष्णेन शस्त्रजातेन आछिन्दन् वा विच्छिन्दन वा अग्निकायेन वा समवदहन् वा तेषां जीवप्रदेशानाम् आयाधां वा व्याधी ना करोति छविच्छेदं वा उत्पादयति, तत्र पादेन चरणेन हस्तेन पाणिना अंगुलिकया-करचरणाधवयवविशेषेण शलाकयालोहादिरचितया, काप्ठेन-खदिरादिदारुखण्डेन, कलिंचेन-वंशनिर्मितकंचिकया आमशन्-स्पर्श कुर्वन् , अलिखन् सकदल्पं वा संघर्षयन, विलिवन् विशेषतो घंर्पयन्, शस्त्रमहारेण आछिन्दन सकृत् कर्त्तयन् विच्छिन्दन-विशेषतः कयन् अग्निकायेन वा लमबदहन-बहिना ज्वाळयन् तेषां जीवप्रदेशानां वाघां-दुखम् व्यावाधा-विशेषतो दुःखं वा करोति छविच्छेद-शरीराकारच्छेदं उत्पादयतिकिमित्यर्थः, भगवानाह-जो इणढे समढे' नायमर्थः समर्थः इति ॥ ४॥ हत्थेण का अंगुलियाए वा खिलागाए वा कोण या कलिंचेण वा आनु सपणे वा आलिहमाणे वा बिलिहमाणे अन्नघरेण या तिक्खेण संस्थजाएणं आछिमाणे वा विछिंदमोणे वा अगणिकाएण वा समोऽहमाणे वा तेसि जीवप्पएसाणं आवाहं वा वाबाहं वा करेह छविच्छेयं वा उपाएह इस पाठ का भावार्थ ऐसा है कि-गौतमने प्रभु से ऐसा पूछा है है भदन्त ! क्ण कोई जीच उन जीव प्रदेशों को पैर से, या हाथ से, या लोहादिक की शलाका से-शलाह ले खैर आदि की लकड़ी ले, या वांस की पंच से स्पर्श करता हुआ बार ३ कुरेदता हुआ घिसता हुआ विशेषरूप से रगडता हुआ शस्त्र के प्रहार से छेदता हुआ एक ही बार काटता हुआ उन्हें दुःख पहुंचा सकता है या उनका छविच्छेद कर विलिहमाणे वा, अन्नयरेण वा, तिक्खेणं, खत्थजाएणं अछिदमाणे वा विछिंदमाणे वा अगणिकाएण वा, समोऽहमाणे वा, वेसिं जीवप्पएखाणं, आवाह वा वावाहं वा करेइ छविच्छेय वा उप्पाएइ" मा ५४ मावा--मा प्रभारी છે. કે—ગીતમસ્વામીએ પ્રભુને એવું પૂછ્યું છે કે હે ભગર્વન કેઈ જીવ તે જીવ પ્રદેશને પગથી અથવા હાથથી અથવા આંગળીઓથી અથવા લોખંડના સળીયાથી–અથવા ખેર વિગેરેની લાકડીથી અથવા વાંસની સળીથી સ્પર્શ કરતે વારંવાર કચરત-ઘસત વિશેષ રૂપથી ઘસતે શસ્ત્રના પ્રહારથી છેદન કરતે એક વાર કાપતે થકે તેને દુખ ઉપજાવી શકે છે? અથવા તેને છવિ છેદ-અંગભંગ
अ० १८