________________
ot
भगवती सूत्रे
परियायइ, परियाइता उडाए उट्ठेह, उडाए उट्टित्ता समणं भगवं महावीरं वंदइ नसंसइ वंदित्ता नमसित्ता जाव पडिगए। भंते त्ति भगवं गोयसे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमसित्ता एवं वयासी, पसूर्ण भंते! मद्दुए समणो वालए देवाणुपियाणं अंतियं जाव पव्वइत्तइ ? णो इणट्टे समट्टे एवं जहेव संखे तहेव अरुणाभे जाव अंतं काहि ||सू०३ ॥
छाया - तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरम् गुणशिलकं चैत्य, वर्णकः यावत् पृथिवीशिळापट्टकः, तस्य खलु गुणशिलकचैत्यस्य अदूरसामन्ते बहवोऽभ्ययूथिकाः परिवसन्ति तद्यथा - 'कालोदायी शैलोदायी' एवं यथा सप्तमशतके अन्ययूथिकोदेश के यावत् तत् कथमेतत् मन्ये एत्रम् ?' तत्र खल राजगृहे नगरे मद्भुको नामा श्रमणोपासकः परिवसति, आडयो यावत् अपरिभूतोऽभिगतजीवाजीवो यावत् विहरति । ततः खलु श्रमणो भगवान् महावीरोऽन्यदा कदाचित् पूर्वानुपूर्व्यं चरन् यावत् समवसृतः परिषत् यावत् पर्युपास्ते । ततः खलु मनुः श्रमणोपासकः एतस्याः कथायाः लब्धार्थः सन् हृष्टतुष्ट, यावत् हृतहृदयः स्नातो यावत् शरीरः स्वकात् गृहात् प्रतिनिष्क्रामति प्रतिनिष्क्रम्य पादविहारचारेण राजगृहनगरे मध्यमध्येन निर्गच्छति, निर्गत्य ते पामन्ययूथिकानामदूर सामन्तेन व्यतित्रजति । ततः खलु ते अन्ययूथिकाः मदुकं श्रमणोपासकम् अदुरसामन्तेनं व्यतिव्रजन्तं पश्यन्ति दृष्ट्वा अन्योऽन्यं शब्दयन्ति, शब्दयित्वा एवम् अत्रादिपुः, एवं खलु देवानुप्रियाः अस्माकमियं कथा अविप्रकटा अयं च खल्ल मलुकः श्रमणोपासकोऽस्माकमदरसामन्तेन व्यतिव्रजति तत् श्रेयः खलु देवानुमियाः वयं मनुक श्रमणोपासक मेतमर्थं प्रष्टुमिति कृत्वाऽन्योम्यस्यान्तिके एतमर्थ प्रतिग्रण्वन्ति प्रतिश्रुत्य यत्रैव मदुकः श्रमणोपासकः तत्रैव उपागच्छन्ति उपागत्य मदुकं श्रमणोपासकमेवमवादिषु : - एवं खलु मडक ? तव धर्माचार्यो धर्मोपदेशकः श्रमणो ज्ञातपुत्रः पञ्चास्तिकायं प्रज्ञापयति यथा सप्तमे शतके अन्ययूथिकोद्देशके यावत् तत् कथमेतत् मदुक ? एवम् ? । ततः खल्लुस मनुकः श्रमणोपासकः तान् अन्ययूथिकान् एवम् अवादीत् यदि कार्य क्रियते (तदा) जानीमः पश्यामः अथ कार्य न क्रियते (तदा) न जानीमः न पश्यामः । ततः खलु तेऽन्ययूथिकाः मदुकं श्रमणोपासकमेवमवादिषुः क एपः खलु त्वं मद्रुक ! श्रमणोपासकानां भवसि यत् खलु त्वम् एतमर्थ न जानासि न पश्यसि । ततः खलु