________________
१०६
भगवतीय वासयं एयमद्रं पुच्छित्तए त्तिकटु अन्नमन्नस्स अंतियं एयमढे पडिसुणेति, पडिसुणेत्ता जेणेव महुए समणोवालए तणेव उवागच्छंति उवागच्छित्ता मदुयं समगोवालयं एवं वयासी। एवं खलु मया तव धम्मायरिए धम्मोपदेलए लमणे णायपुत्ते पंच अस्थिकाए पन्नवेइ जहा सत्भे सए अन्नउस्थिय उद्देलए जाव से कहमेयं मया! एवं ? तए णं से सद्दए समणोवासए ते अन्नउत्थिए एवं वयासी जइ कज्जं कज्जइ जाणामो पासामो अहे कजं न कज्जइ न जाणामो न पासामो। तए णं ते अन्नउत्थिया मयं समणोबासयं एवं वयासी केस णं तुमं मया समणोवासगाणं भवसि जे णं तुमं एथमटुं न जाणासि न पाससि। तए णं से महुए समणोवासए ते अन्नउस्थिए एवं वयासी अस्थि णं आउसो वाउकाए वाति? हंता! अस्थि । तुझे णं आउसो ? वाउकायस्त वायमाणस्स रूवं पासह ? णो इण्ट्रे समझे। अस्थि णं आउसो ? घाणसहगया पोग्गला? हता! अस्थि । तुज्झेणं आउसो घाणसहगयाणं पोग्गलाणं रूवं पासह ? णो इणढे समठे। अत्थि णं आउसो अरणिसहगए अगणिकाए ? हंता अत्थि, तुज्झे णं आउसो! अरणिसहगयस्त अगणिकायस्स रूवं पासह ? णो इणढे समहे। अत्थि णं आउसो! समुदस्स पारगयाइं रूवाइं? हंता अत्थि। तुझे णं आउसो! समुदस्स पारगयाई रूवाइं पासह ? जो इणढे समटे । अत्थिणं आउसो! देवलोगगयाइं रूवाई ? हंता अत्थिा तुझे णं आउसो!