________________
प्रमेयचन्द्रिका टीका श०१८ उ०७ सू०३ मद्रुकश्रमणोपासकचरितनिरूपणम् १०५ .
एषु च केवलिभाषितेषु वस्तुषु विप्रतिपद्यमानोऽहंमानी मनुष्यो न्यायेन निराकरणीय इत्येतत् मद्रुकश्रमणोपासकचरितेन दर्शयन्नाह-'तेणे कालेणे' इत्यादि।
मूलम्-तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे । गुणसिलए चेइए वन्नओ जाव पुढवीलिलापट्टओ तस्स णं गुणसिलस्ल णं चेइयल्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति तं जहा कालोदायी, सेलोदायी. एवं जहा सत्तमसए अन्नउत्थिय उहेसए जाव ले कहमेयं सन्ने ! एवं ? तस्थ णं रायगिहे नयरे महुए नामं समणोवासए परिवसइ अड्डे जाव अपरिभूए अभिगय० जाव विहरइ। तए णं समणे भगवं महावीरे अन्नया कयाई पुव्वाणुपुचि चरमाणे जाव समोसढे परिसा जाव पन्जुवासइ। तए णं मदुए समणोवालए इसीसे कहाए लढे समाणे हतुट जाव हियए हाए जाव सरीरे सयाओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता पादविहारचारेणं रायगिहं नगरं जाव निग्गच्छइ निग्गच्छिता तेसि अन्नउत्थियाणं अदूरसामंतेणं वीयीवयइ । तए णं ते अन्नउत्थिया मदुयं समणोवासयं अदूरसामंतेणं वीयीवयमाणं पासंति पासित्ता अन्नमन्त्रं सदावेंति सद्दावेत्ता एवं वयासी एवं खलु देवाणुप्पिया! अम्हं इमा कहा अविप्पगडा अयं च णं महुए समणोवासए अम्हं अदूरसामंते णं वीइबयइ तं सेयं खलु देवाणुप्पिया! अम्हं मयं समणो भगवान महावीर उस स्थान से कि जहां भगवान् गौतम को उपदेश दे रहे थे निकल कर विभिन्न प्रदेशों में विहार करने लगे। सू० २॥ તે સ્થાનેથી કે જયાં ભગવાન ગૌતમ સ્વામીને ઉપદેશ આપતા હતા ત્યાંથી નીકળીને જુદા જુદા પ્રદેશમાં વિહાર કરવા લાગ્યા. તે સૂ. ૨