________________
1
·
-
"
1
प्रमेयद्रिका टीका श० १६ उ० २ सू० २ जीवानां जराशोकादिनिरूपणम् ५७ सुघोषा घण्टा - शक्रस्य सुघोषा घंटा ताडनाय हरिणैगमेषी नियुक्तः, ईशानस्य तु नन्दिघोषा घंटा तत्ताडनाय लघुपराक्रमो नियुक्तः, 'प.लयो विमाणकारी' पालको देव विमाननिर्माः शक्रस्य, ईशानस्य तु पुष्पको देवो विमाननिर्मापकः, 'पालगं विमाणं' पालकं विमानं शक्रस्य, ईशानस्य तु पुष्पकनामकं विमानम्, 'उत्तरिल्ले निज्जाणमग्गे' औत्तरीयो निर्माणमार्गः, निष्क्रमणार्थ मार्ग उत्तरस्यां दिशि शक्रस्य, ईशानस्य तु दक्षिणो निर्याणमार्गः । दाहिणपुरत्थिमिले रहकरपन्चर' दक्षिणपौरस्त्ये आग्नेयकोणे रतिकरपर्वतः शक्रस्य, ईशानस्य तु नन्दीश्वरद्वीपे उत्तरपूर्वे रतिकर पर्वतः अवतरणाय कथितः ईशानकोणे रविकरपर्यंत ईशानस्य शक्रस्य तु आग्नेयकोणे विद्यते रतिकरपर्वत इति, एवं रूपेणोभयोर्वैलक्षण्यं वाच्यमिति । 'सेसं तं चेत्र' शेषं तदेव, एतद् व्यतिरिक्तं सर्वं वर्णनं ईशानवदेव पराक्रम है । शक की सुघोष घंटा है । और उसको बजाने के लिये हरिगौगमेषी नियुक्त है, ईशान की नन्दिघोषा घंटा है उसे बजाने के लिये लघुपराक्रम नियुक्त है । 'पालओ विमाणकारी' शक्र का विमान निर्मा पक पालक देव है । ईशान का पुष्पक देव है । 'पाल विमाणं' शक्र का विमान पालक नामका हैं, ईशान का विमान पुष्पक नामका है' उत्तरिल्ले निज्जानमग्गे' शक्र के निकलने का मार्ग उत्तर दिशा में है, और ईशान के निकलने का मार्ग दक्षिणदिशा में हैं ' दाहिणपुरथिमिल्ले रहकरपच्चर' शक का रतिकर नाम का पर्वत अग्नेयकोण में है ईशान का नन्दीश्वर द्वीप में उत्तर पूर्व में ईशान कोण में है । इस पर्वतों पर ये उतरते हैं। इस प्रकार से दोनों में भिन्नता है । 'सेतं तं चेच' बाकी का और सब वर्णन इस वर्णन के सिवाय शक्र का ईशान के जैसा ही हैછે અને ઈશાનના લઘુ પરાક્રમ છે. શક્રની ઘટા સૂઘાષ નામની છે અને તેને વગાડવા માટે તરણેગમેષી નિયુક્ત થયા છે. ઈશાનની घंटा छे ने तेने वगाडवा भाटे सघुयरामनी निभागु विमाणकारी " શક્રના વિમાનનું નિર્માણુ કરનાર પાલક દેવ છે ઈશાનના विमाननु निर्माण ४२नार पुष्प देव हे "पालगं विमाणं " शहुनु विभान 'पासनाभनुं हे ने ईशाननु विमान पुण्य नाभनु छे, " उत्तरिले निज्जाणमग " शहुने निजवानो भाग उत्तर दिशा के भने शानने नि ળવાના માગ દક્ષિણ દિશા છે. - " दाहिणपुरथिमिल्ले रइकरवव्त्रए " शने। રતિકર નામના પર્વત અગ્નિખૂણામાં છે અને ઇશાનના નન્દીશ્વરદ્વીપમાં ઉત્તરપૂર્વ॰માં (ઇશ ન ખૂલ્સામાં) છે. એ પા ઉપર તે ઉતરે છે એ રીતે તે ખંનેમાં જુહાપણુ છે. " सेसं तचेव " मा वार्जुन सिवाय माडीनु तभाभ
દિર્ઘાષા નામની
थाई छे. " पालओ
בד