SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ० ४ सू० ८ स्पर्शनाद्वारनिरूपणम् ६२३ एक्केण वा, दोहिं वा, तीहि वा, चउहि वा, उक्कोसपए सहि ' हे गौतम ! एक: आकाशास्तिकायप्रदेश: धर्मास्तिकायमदेशः, स्यात् - कदाचित् स्पृष्टो भवति स्यात् कदाचित् नो स्पृष्टो भवति, वन-लोकमाश्रित्य स्यात् स्पृष्टो भवति, अलो, कमाश्रित्य स्यात् नो स्पृष्टो भवति, तत्रापि यदा स्पृष्टो भवति तदा जघन्यपदे जघन्येन, एकेन वा, द्वाभ्यां वा, विभिवा, चतुर्मिी धर्मास्तिकायमदेशैः, उत्कृष्टपदे-उत्कृष्टेन सप्तभिः धर्मास्तिकायप्रदेशः एका अकाशास्तिकायमदेशः स्पृष्टो भवति, एवश्च यदा स्पृष्टस्तदा जघन्येन एकेन धर्मास्तिकायमदेशेन स्पृष्टो भवति, तथाहि-एवंविधलोकान्तवर्तिना धर्मास्तिकायैकमदेशेन शेषधर्मास्तिकायप्रदेशेभ्यो निर्गतेन एकोऽप्रभागवीलोकाकाश मदेशः स्पृष्टः, वक्रगतस्त्वसौ द्वाभ्यां कहते हैं-'गोयमा ! सिय पुढे, सिय नो पुट्टे' जइ पुढे जहनपए एक्षण वा दोहिं वा तीहिं वा, चउहि वा, उकोसपए सत्तहिं' हे गौतम । आकाशास्तिकाय का एकप्रदेश धर्मास्तिकाय प्रदेशों से कदाचित्लोक को आश्रित करके स्पृष्ट होता है और कदाचित्-अलोक को आश्रित करके स्पृष्ट नहीं होता है, इसमें भी जब वह स्पष्ट होता तय जघन्य रूप से एक या दो या तीन या चार-धर्मास्तिकायप्रदेशों से स्पृष्ट होता है और उत्कृष्ट से सात धर्मास्तिकायप्रदेशों द्वारा स्पृष्ट होता है। इस प्रकार जब वह आकाशास्तिकाय का एकप्रदेश धर्मास्तिकाय के एकप्रदेशवारी स्पृष्ट होता है तब उसका अभिप्राय ऐसा होता है कि जघन्यरूप से धर्मास्तिकाय के शेष प्रदेशों से निर्गत हुआ ऐसा जो लोकान्त में वर्तमान एक धर्मास्तिकायप्रदेश है उसके 'महावीर प्रसना त्तर- गोयमा! सिय पुढे, सिय नो पुढे " ગૌતમ! આકાશાસ્તિકાયને એક પ્રદેશ કયારેક–લેકને આશ્રિત કરીને-ધમસ્તિકાય પ્રદેશ વડે પૃષ્ટ થાય છે, અને કયારેક-અલકને આશ્રિત કરીનેElEdrय प्रदेश व स्Yष्ट था नथी. "जइ पुठे, जहन्नपए एकेण वा दोहि वा, तीहिं वा, चउहि वा, उक्कोसपए सत्तहिं" न्यारे ते धास्तीय પ્રદેશ વડે સ્પષ્ટ થાય છે, ત્યારે ઓછામાં ઓછા એક અથવા બે અથવા ત્રણ અથવા ચાર અને વધારેમાં વધારે સાત ધર્માસ્તિકાયપ્રદેશો વડે પૃષ્ટ થાય છે. આકાશાસ્તિકાયને એક પ્રદેશ ધર્માસ્તિકાયના એક પ્રદેશ વડે સ્પષ્ટ થવાને ભાવાર્થ આ પ્રમાણે છે–જઘન્યરૂપે ધર્માસ્તિકાયના બાકીના પ્રદેશમાંથી નિત થયેલે એ જે લોકાન્તમાં રહેલે એક ધર્માસ્તિકાય પ્રદેશ છે તેના દ્વારા અલેકાકાશના અગ્રભાગમાં રહેલે એ કાકાશને એક પ્રદેશ સ્પષ્ટ
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy