________________
भगवती अवसेसे समए चंदरत्ते वा विरत्ते वा भवइ, तमेव सुक्तपक्खस्स उंवदंसेमाणे उवदंसेमाणे पिटुइ, पढमाए पढमं भागं जाव पन्नरसेसु पन्नरसमं भागं, चरिमसमए चंदे विरत्ते भवइ, अवसेसे समए चंदे रत्ते वा, विरत्ते वा भवइ। तत्थ णं जे से पाचराह से जहण्णेणं छण्हं मासाणं, उक्कोसेणं बायालीसाए मासाणं शंदुस्स, अडयालीसाए संवच्छराणं सूरस्स ॥सू०१॥ , छाया-राजगृहे यावत् एषम् अवादीत-बहुजनः खलु भदन्त ! अन्योन्यस्य एवंमाख्याति, यावत्-एवं प्ररूपयति-एवं खलु राहुश्चन्द्रं गृह्णाति, एवं खल राहुश्चन्द्रं गृह्णाति, तत्कथमेतत् भदन्त ! एवम् ? । गौतम ! यत् खलु स बहुजनः खलु अन्योन्यस्य यावत् , मिथ्या ते एवमाहुः, अहं पुनः गौतम । एवमाख्यामि, यावत् एवं मरूपयामि, एवं खलु राहुः देवो महर्द्धिकः, यावत्-महासौख्यः, वर• अनघर, वरमाल्यधरः, वरगन्धधरः, वराभरणधारी। राहोः खलु देवस्य नव नामधेयानि प्रज्ञप्तानि, तद्यथा-शृङ्गाटकः१, जटिलकार, स्तम्भः (क्षत्रक)३, खरः४, द१र१५, मकर:६, मत्स्य:७, कच्छपा८, कृष्णसर्पः९ । राहोः खलु देवस्य विमानाः पञ्चवर्णाः प्रज्ञप्ताः, तद्यथा-कृष्णाः, नीला, लोहिता, हारिद्राः, शुक्लाः। अस्ति कालको राहुविमानः खञ्जनवर्णाभा, प्रज्ञप्तः । अस्ति नीलको राहु विमानः अलाबूवर्णाभः प्रज्ञप्तः। अस्ति लोहितो राहुविमानो मभिष्ठवर्णाभा प्रज्ञासा अस्ति पीलको राहुविमानः हारिद्रवर्णाभः प्रज्ञप्तः। अस्ति शुक्लो राहुविमानो भस्मराशिवर्णाभः प्रज्ञप्तः । यदा खलु राहुः आगच्छन् वा, गच्छन् वा, विकुर्वन् चा, परिचारयन् वा चन्द्रलेश्यां पौरस्त्ये आकृत्य खलु पश्चिमे व्यतिव्रजति तदा खलु पौरस्त्ये चन्द्रः उपदर्शयति, पश्चिमे राहुः। यदा खलु राहुः आगच्छन् वा, गच्छन् वा, विकुर्वन् वा, परिचारयन् वा, चन्द्रलेश्यां पश्चिमे आवृत्य पौरस्त्ये व्यतिव्रजति तदा खलु पश्चिमे चन्द्रः उपदर्शयति, पौरस्त्ये राहुः । एवं यथा पौरस्त्ये पश्चिमे द्वौ आलापको भणितो, एवं दक्षिणे उत्तरे च द्वौ आलापको भणि. तव्यौ । एवम् उत्तरपौरस्त्ये दक्षिणपश्चिमे च द्वौ आलापको भणितव्यौ । दक्षिणपौरस्त्ये, उत्तरपश्चिमे द्वौ आलापको भणितव्यौ । एवमेव यावत् तदा खलु उत्तर
पश्चिमे चन्द्रः उपदर्शयति, दक्षिणपौरस्त्ये राहुः । यदा खलु राहुः आगच्छन् वा, 7. गच्छन् वा, विकुर्वन् वा, परिचारयन् वा, चन्द्रस्य लेश्याम् आवृण्वन् २ तिष्ठति, तदा