________________
૨૦૨
भगवतीसूत्रे
चंदं गेण्हइ, एवं खलु राहू चंदं गेण्हइ, से कहमेयं भंते ! एवं ? गोयमा ! ज णं से बहुजणेणं अन्नमन्नस्स जाव, मिच्छंते एवमासु, अहं पुण गोयमा! एबमाइक्खामि जाव एवं परूवेमिएवं खल्ल राहू देवे महिडिए जाव महासोक्खे, वरवत्थधरे, वरमल्लधरे, वरगंधधरे, वराभरणधारी । शहुस्सणं देवस्स नव नामधेजा पण्णत्ता, तं जहा-सिंघाडएर, जडिलए२, खंभए३,
खरए४, दडुरे५, मगरे६, अच्छे७, कच्छभे८, कण्हसप्पे । - राहुस्स णं देवस्स विमाणा पंचवण्णा पण्णत्ता, तं जहा-किण्हा, - नीला, लोहिया, हालिद्दा, सुकिल्ला, अस्थिकालए राहुविमाणे, - खंज़णवण्णाभे, पण्णत्ते। अस्थिनीलए राहु विमाणे लाउय
वन्नाभे, पण्णते। अस्थिलोहिए राहुविमाणे मंजिट६. वण्णामे पण्णत्ते। अस्थि पीतएं राहुविमाणे हालिद्दवण्णाभ पणते। अत्थि सुकिल्लए राहुविमाणे भासरासिवन्नाभे पण्णते। ' जयाणं राहू आगच्छमाणे वा, गच्छमाणे वा, विउव्वमाणे वा, : परियारेमाणे वा, चंदलेलं पुरस्थिमेणं आवरेत्ताणं पञ्चत्थिमेणं
वीईवयइ, तया णं पुरथिमेणं चंदे उवदंसेइ, पच्चत्थिमेणं राहू। जयाणं राहू आगच्छमाणे वा, मच्छमाणे वा, विउव्वमाणे वा परियारेमाणे वा, चंदलेस्स, पञ्चस्थिमेणं आवरेत्ताणं पुरथिमेणं वीईवयइ, तया णं पच्चरिथमेण चंदे उवदंसेइ, पुरपुरस्थिमेणं राहू। एवं जहां पुरस्थिमेणं पञ्चत्थिमेणं दो आलावंगा भणिया, तहा: दाहिणेणं उत्तरेणय दो, आलावगा भाणियन्वा । एवं उत्तरपुरस्थिमेण दाहिणपच्चत्थिमेण य,
S
.
.