________________
R
ફર
भगवती
B
विडले असणपाणखाइमसाइमे आसाएमाणा जाव विहरंति तर्पणं तस्स संखस्स समणोवासगस्स पुव्वरत्तावरत्तकालसम यंति धम्मजागरियं जागरमाणस्स अयमेयारूवे जात्र समुप्प - जित्था, - सेयं खलु मे कल्लं जाव जलंते समणं भगवं महीवीरं वंदित्ता, नमंसित्ता जाव पज्जुवासित्ता तओ पडिनियत्तस्स पक्खियं पोसहं पारित तिकट्टु एवं संपेहेइ, संपेहेत्ता, कल्लं जाव जलते पोसहसालाओ पडिनिक्खमइ, पडिनिक्खमित्ता, पादविहारचारेणं सावत्थिं नयरिं मज्झं मज्झेणं जाव पंज्जुवास अभिगमो नत्थि। तरणं ते समणोवासगा कल्लं पाउ० जाव जलं ते. हाया कयबलि कम्मा जाव सरीरा सएहिं गेहेंहिंतो पडिनिक्खमंति, पडिनिक्खमित्ता एगयओ मिलायिंति, मिलायित्ता से सं जहां पढमं जावं पज्जुवासंति । तएणं समणे भगवं महावीरे तेर्सि समणोवासगाणं तीसेय महतिमहालियाए सभाएं धम्मकहा, जाव आणाए आराहए भवइ । तरणं ते समणोवासगा समणस्स भगवr महावीरस्स अंतिए धम्मं सोच्चा निसम्म हटुतुट्ठा उठाए उट्ठेति, उद्वित्ता, समणं भगवं महावीरं वंदति, नमसंति, वंदित्ता नमसित्ता, जेणेव संखे समणोवासए, तेणैवं उवागःच्छंति, उवागच्छित्ता, संखं समणोवासयं एवं वयासी- तुम देवाणुपिया ! हिजा अम्हे हिं अपना चैव, एवं वयासी- तुम्हें र्ण देवाणुपिया ! विउलं असणं जाव विहरिस्सामी, तर्पणं तुम
71
=7
r1
L