________________
प्रमेयचन्द्रिका टीका श० १२४० १ सू० २ शङ्खधावक चरितनिरूपणम्
६६३
समणोवासिया पोक्खलं समणोवासगं एवं वयासी एवं खलु देवाणुपिया ! संखे समणोवासए पोसहसालाए पोसहिए बंभयारी जाव विहरड़ । तएणं से पोक्खली समणोवासए जेणेव पोसहसाला, जेणेव संखे समणोवासए, तेणेव उवागच्छइ, उवागच्छित्ता, गमणागमणाए पडिक्कमई, पडिक्कमित्ता, संखं समणोवासगं वंदइ, नमंसइ, वंदित्ता, नमंसित्ता, एवं वयासी - एवं खलु देवाणुपिया ! अम्हेहिं से विउले असणजाव साइमे उवक्खडाविए, तं गच्छामोणं देवाणुप्पिया तं विउलं असणं जाव साइमं आसाएमाणा जाव पडिजागरमाणा विहरामो । तणं से संखे समणोवासए पोक्खलिं समणोवासगं एवं वयासीगो खलु कप्पड़ - देवाप्पिया ! तं विउलं असणं पाणं खाइमं लाइमं आसाएमाणस्स जाव पडिजागरमाणस्स विहरितए, कप्पड़ मे पोसहसा लाए पोसहियस्स जाव विहरित्तए, तं छंदेणं देवापिया! तुब्भे तं विडलं असणं पाणं खाइमं साइमं आसाएमाणा जाव विहरह । तए णं से पोक्खली समणोवासए संखइस समणोवासगस्स अंतियाओ पोसहसालाओ पडिनिक्खमई,
निमित्ता सावस्थि नयरिं मज्झमज्झेणं जेणेव सवणोबासंगा तेणेव उवागच्छइ तेणेव उवागच्छित्ता ते समणोवासए एवं वयासी- एवं खलु देवाणुप्पिया ! संखे समणोवासए पोसहसालाए पोसहिए जाव विहरइ, तं छेदेणं देवाणुपिया ! तुन्भे विडलं असणपाणखाइमसाइमे जाव विहरह, संखे णं समणोवासए नो हव्वमागच्छइ । तएणं ते समणोवासगा ते