________________
___ भगवती पोसहिए, बंभयारी जाव पक्खियं पोसहं पडिजागरमाणे वि. रह । तएणं ते समणोवासगा, जेणेव सावत्थी नगरी जेणेव साई गिहाई, तेणेव उवागच्छति, उवागच्छित्ता, विपुलं असणं पाणं खाइमं साइमं, उवक्खडावेंति, उवक्खडावेत्ता, अन्नमन्ने सहावेंति, सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया! अम्हेहि से विउले असणपाणखाइमसाइमे उवक्खडाविए, संखेयणं समणोवासए नो हव्वमागच्छइ, तं सेयं खलु देवाणुप्पिया ! अम्हं संखं समणोवासगं सहावेत्तए । तएणं से पोक्खली सम. णोवासए ते समणोवासए एवं वयासी-अच्छंतु णं तुम्भे देवा. णुप्पिया! सुनिव्वुया वीसत्था, अहं णं संखं समणोवासगं सहावेमि त्तिक तेसिं समणोवासगाणं अंतियाओ पडिनिक्खमह, पडिनिक्खमित्ता सावस्थीए नयरीए मज्झमझेणं, जेणेव संखस्स लमणोवासगस्स गिहे तेणेव उवागच्छइ, उवागच्छित्ता, संखस्स समणोवासगस्स गिहं अणुपविटे। तएणं सा उप्पला समणोवासिया पोक्खलिं समणोवासयं एज्जमाणं पासइ, पासित्ता हट्ठतुट्ठ आसणाओ अब्भुट्टेइ, अब्भुटित्ता सत्तटुपयाई अणुगच्छइ, अणुगच्छित्ता पोक्वलिं समणोवासगं वंदइ, नमसइ, वंदित्ता, नमंसित्ता, आसणेणं उवनिमंतेइ, उवनिमंतित्ता, एवं वयासी-संदिसंतुणं देवाणुप्पिया! किमागमणप्पयोयणं?।तएणं से पोक्खली समणोवासए उप्पलं समणोवासियं एवं वयासीकहिं णं देवाणुप्पिए ! संखे समणोवासए ?। तएणं सा उप्पली