________________
६६५.
प्रमेयद्रिका ठीका श० १२ ३० १ ० २ शङ्खधावक चरितनिरूपणम् पोसहसालाए जाव विहरित्तए, तं सुट्टु णं तुमं देवाणुपिया ! अहं होलसि । अजो त्ति समणं भगवं महावीरे ते समणो: वासए एवं वयासी - माणं ! अजो! तुब्धं संखं समणोवासगं - हीलह, निंदह, खिंसह, गरहह, अवसन्नह, संखे णं समणोवासए पियधम्मे चैव दढधम्मे चेव, खुदखु जागरियं जागरिए ॥सू०२ ॥
छाया -- ततः खलु स शङ्ख श्रमणोपासकः तान् श्रमणोपासका एवम् अवादी - यूयं खलु देवानुमियाः ! विपुलम् अशनम्, पानं, खादिमं, स्वादिमम् उपसंस्कारयत ततः खलु चयं तद् - विपुलम् अशनम्, पानं, खादिमं, स्वादिमम् आस्वादयन्तः, विस्वादयन्तः परिभाजयन्तः परिभुञ्जानाः, पाक्षिकं पौषधम् मति-, जाग्रतो विहरिष्यामः । ततः खलु ते श्रमणोपासकाः शङ्खस्य श्रमणोपासकस्य एतमर्थे विनयेन प्रतिगृण्वन्ति । ततः खलु तस्य शङ्खस्य श्रमणोपासकस्य अयमेतखूप आध्यात्मिको यावत् समुदपद्यत - नो खलु मम श्रेयः- तत् विपुलम् अशनं यावत् स्वादिमम् आस्वादयन्तः, विस्वादयन्त, परिभुञ्जानस्य, परिभाजयतः पक्षिकं पौषधं प्रतिजाग्रतो विहर्तुम्, श्रेयः खलु मम पौषधशालायां पौषधिकस्य ब्रम चारिणः उन्मुकमणिसुवर्णस्य व्यपगत्तमालावर्णकविलेपनस्य निक्षिप्तशस्रमुश लस्य एकस्य अद्वितीयस्य दर्भसंस्तारकोपगतस्य पाक्षिकं पौषधं प्रतिजानतो विहतु मितिकृत्वा, एवं संप्रेक्षते, संप्रेक्ष्य यंत्रैव श्रावस्ती नगरी, यत्रैव स्वकं गृहम्, यत्रैव उत्पला श्रमणोपासका तत्रैव उपागच्छति, उपागत्य उत्पलां श्रमणोपासिकाम् आपृच्छति, आपृच्छय यत्रैव पौषधशाला तत्रैव उपागच्छति, उपागत्य पौषधशाळा अनुमविशति, अनुप्रविश्य, पौषधशालां प्रमार्जयति, प्रमार्ज्य, उपचारमस्त्रवणभूमिं प्रतिलेखयंति, प्रतिलेख्य दर्भसंस्तारकं संस्तृणाति, संस्तुत्य दर्भसंस्तारकम आरोहति, आ पौधशालायां पौषधिको ब्रह्मचारी यावत् पाक्षिकं पौषधे' प्रतिजाग्रत् विहरति । ततः खलु ते श्रमणोपासकाः यत्रैव श्रावस्ती नगरी, य स्वानि गृहाणि तत्रैव उपागच्छन्ति, उपागत्य विपुलम् अंशन पान खादिमं, स्वादिमम् उपस्कारयन्ति, उपस्कार्य, अन्योन्यम् शब्दयन्ति, शब्दयित्वा एवम् - अवादिपुः एवं खलु देवानुमियाः । अस्माभिः तत् विपुलम् अशनपानखादिमस्वादिमम् उपस्कारितम्, शङ्खश्व खलु श्रमणोपासकः नो शीघ्रमागच्छति, तद् श्रेयः खलु देवानुप्रियाः ! अस्माकं शङ्ख श्रमणोपासक शब्दयितुम् । ततः खलु स
८४